________________
भिप्पारण परविन्जनि तण नेण म्यान , गव्वणयसमृहमनं जिणमयंति ।। किन्ति दारं गतं ॥ इदाणिं कतिविहंनि दारं- सामायि आवश्यक सामाइयं न सिविहं । ८-१०७ ।। ७९५ ॥ तंजथा- सम्मनसामाइयपि निविह-खइयं उबसामियं सोवममियं, अहवा मदार
पूणौँ गतिविहं-सम्मत्तसामाइयं चरिन सामाइयं सुतमामाइयं, चसदा सत्याण मेदं इच्छति, चरित्तसामाइयं दुविई, जहा- अगारमाआवाजमाइयं अणगारमामाइयं च, मुनसामाइयं निविहं- सुत्तं अत्यो तदुभयं च, सम्मनसामाइयं-कारगं रोचगं दीवगं, कारमं जथा
साधूर्ण, रोचग सेणियादीणं, दीवर्ग अमवसिद्धियम्म, मिच्छदिद्विरस वा भवसिद्धियस्म, अभवसिद्धियम्स कह?, सो एक्कारस ॥४३६॥
अंगाई पदति न य महहति, धम्म च कहेति, एवं दीवर्ग, अहवा निसग्गमम्मदंसणं च अधिगमसम्मदंसणं च, निमगः स्वमात्र: परिणाम इत्यनर्थान्तरं, जं उबदेसमंतरणथि गहनि तं निसगसम्मदंसणं, अधिगमसम्मदसणं च जे जीवादिनवषयत्थे उवलभितूण गेहतिति । सामाइयस्स भेदनिरूपणं कतं, इदाणिं अज्झयणस्स मेदनिरूवणं कज्जति
अजनयणपिय तिविहं ०८१०८७९.६।। संसमुवि अज्झयणेसु होति एसेव मिज्जुती, अण्णेमुवि अज्झयणेमु भेदनिरूषणा एसा चैत्र भेदकहनिज्जुनी, सम्वत्थ अन्झयणमेदचिन्तायां सुत्तअस्थतदुमयभेदेण तिविहं अज्झयणति माणियवं जं मणित, अण्णे भणति-सुनसामाइयम्म भेदो दरिमितो पुण्यद्धेण, उत्तरभ्रूण पुण सामण्णा उवघातनिज्नुत्ती सन्धअज्मयणेसुचि है
अतिदेसो कतो, सेसेसुवि अज्नयणंसु होति गसेव निज्जुत्ती, जथा सामाइयं उद्देसादीहिं दारेदि मम्गित एवं चतुच्चीसन्धयादीणिवि ४२१॥ &िउदेसादीहि मग्मितब्याणि, मज्झे पुण अतिदेसो तुलादेडणातेण मज्झग्गहणे आद्यतयोग्रहणमिति । अण्णे पुण इमा गाधा उचरिं
व निरुत्तदारअवसाणे वक्तानि । दाणिं कस्सत्ति सामाइयं दार, तत्थ गाथा
पर