________________
आवश्यक चूर्णी उपोमात निर्युक्त
॥४३७॥
जल्स सामाणिओ अप्पा ०१८-१०९१७१७॥ मंजमो मतरमविवो, नियमो इंदियनियमो नोइंदियनियमो, सवो सम्मितबाहिरो, एत्थ सामाणिओ, ण पत्थो, संनिहित इत्यर्थः, तस्स सामाइयं इति केवलि मासित, इतिशब्द समाप्तर्ये, एनेसु तिसु संपुर्ण सामाइये मवनित्ति ।। अधवा जो समो ०१८-११०१७९८ । देससामाइयं पुण सावगस्स भवतित्ति, सामि पडुनच जस्म सामाइये एवं निरूवितं । इदाणि अत्यसंधं पशुच्च निरुविज्जति, कस्स अत्यस्स साहगं सामाइयंति, मण्णति
सावज्जजोग परिवज्ज० ।। ८-१११ । ७९९ ।। सावज्जजोगपरिवज्जणनिमित्तं सामाइयं किं अविसेसेण सामाइये सावज्जजोगपरिवज्जण निमित्तं ?, उच्यते, केवलियं पसन्धं, केवलिये नाम संपूण्णं, सव्त्रसामाइयमित्यर्थः तं पसत्यं मावज्जजोगपरिवज्जणे अधिगमुत्रगागिने जं भणितं कम्म सगामाओ पत्थं १, हिन्धधम्मा, देससामायिकादित्यर्थः एवं परमं गच्चा कुज्जा बुही आतहिसं परत्थं परो मोक्खा तदन्थे, एन्थ सीयो आइ-जदि केवलिये सामाइयं एवंभूतं तो वरं एवं चेत्र कीरतु, किं देवसामाइयस्स बहुसो करणे १, भगति को वा किमाह ?, एवं ताब लद्धं चेन, किंतु जदा एतं कातुमसतो तदा देमसामाइयंपि ताव बहुसो कुज्जा, यस्मादाह
सामाइयंमि तु कते० ।। ८-११३ । ८०१ ।। किं च जीवो पमादबहुलो० ॥८- ११४।८०२|| बहुमो- अणेगसो, बहुबिहेसु अत्थेसु रामहोमादीहि अण्णमण्णं भात्रं णिज्जति तेण पमत्तो, सामादयं करेन्तो अध्यमतो मवतित्ति । अहवा मामण्णेण कस्स सामाइयं भवतिनि?, मणति- मज्झन्थस्स, जतिभागगता मला मज्झन्थस्स तनिभागगता सामाइयस्स को य मज्झन्थो:
सामायिकस्य स्वामी
॥४३७||