________________
श्री
आवश्यक
चूर्णी उपोद्घात
निर्यतो
॥४३८॥
जो नवि वहनि रागे० ।। ८-११५ । ८०३ ।। कस्सति दारं गतं । इदाणिं कहिन्ति दारं, कहिं तं पुण सामाइयं होज्जा १, तन्ध इसे दारा
बेत्तदिस० ।। ८-११६।८०४-५-६ ॥ याव चक्कर्मते य, किं कहितं?- एतेसु पदेसु कहिं पडिवज्नमाणओ पुष्वपडिवण्णओ वा ?, तत्थ ताव खतं तिविहं उनलोगो अहोलोगो तिरियलोगो, अहोलोगे संमत्तसुवाणं पडिवची होज्जा, पुव्त्रपडिवष्णओवि, दो सामाइयाणि ससाणि नन्थि, एवं उगलोगेऽवि, मेरु तिरियलोगोत्तिकाउं, तिरियलाए चउहवि पुत्रपडिवण्णओ पडिवज्जमाओदि अत्थि । दिसत्ति दारं सा सत्तविधा, नामहवणाओ गताओ, दव्वदिसा जहणेण तेरसपदेसियं दव्यं तं जहण्णयं दसदिसाग, तेरसपदेसियपि जहण्णयं दव्वं भवति, दसपदेसियपि, तत्थ पुण तेरसपदेसिए परिमंडलं संठाणं भवति, दसपदेसिए दिसाओ भवति, रुपओ य सो भण्णति, उनकोसे अणतपदेसियं असंखेज्जपदेसोगाढं, एस दव्वदिसा । खेतदिसा इंदरगेयी जहा भगवतीए जान नमा, नावसदिमा जतो घूरो उट्ठेति सा पुव्वा, पदाहिणओ सेसियाओ, सन्वेसि च मरहेरवतपुज्द विदेह अवरविदेहगाणं मणूसाणं मंदरों उत्तरओ, लवणो दाहिणओ, एसा तावखेत्तदिसा । पण्णवगदिसा जतोहुंतो पण्णवओ निव्वेडो पण्णवेति सा तस्म पुच्चा, मेसिया पदाहिणओ । बासस्सवि सच्चेव । भावदिसा (अङ्कारसहा ) तंजहा पुढविकाइया आउ० तेउ० वाउ० अग्गनीया मूलवीया पोरवीया खंधबीया बेहंदिया तेइंदिया चउरिंदिया पंचदिया-तिरिक्खा नेरइया देवा संमुच्छिममनुया कम्मभूमगा अकम्मेभूमगा अंतरदीवगा, एमा अट्ठारसविधा मावदिमा, जतो संसारी एताहिं दिस्सातति । एत्थ पुण चउहिं दिसाहिं अहिगारोखेतदिसतावखेत्तपष्ण नगभावदिमासु, नामादी निष्णि परूवणनिमित्तं न एत्थ कोइ पडिवज्जति खेतदिसासु पुण्वादिमासु
सामायिकप्राप्ती क्षेत्रदिकालादि
॥४३८॥९