________________
सासए, पज्जवडताए असामा" अता गुण एवं सामायियमिति । एवं पज्जवद्वितण भणिते दबडित आह-इन्थं चनदङ्गीकर्त- सामायिकआवश्यक व्यं, यदुत द्रव्यमेच सामायिक, जतो-चप्पभवा य गुणा, ण गुणप्पभवाई दवाई॥८-१०५७९३ ॥ इति, अपमाभि- स
दप्रायो-यदुत यो मवतो गुणो सामायियत्तणेणाभिमनो सो जीवप्पमत्रो, न तु तप्पमयो जीवः, यतो-दबप्पमवा गुणा, ण गुणप्प-दिव्यत्वादिउपोषात भवाई दवाई, दब्बे पभवो जेसिं ते दव्यप्पमवा, जतो य जीवे चेव उप्पायविममपरिणामप्पगारेहिं तस्सप्पमनो अतो तग्गुणप- विचार नियुक्तो || डिवण्णो जीव एव उप्पज्जनि विगच्छति परिणमति य, सामाइयं च भण्णति, जथा- तंतुप्पमत्रो आताणविताणादिभावो, न ॥४३५॥
दात तप्पभवा तनवः, आनाणविनाणादिं भावं पडिवण्णा य तंतव एव उप्पज्जति वयति य परिणमंति य, पडो य भणति, जथा | वा पोग्गलदग्वेसु व उप्पादविगमपरिणामप्पगारहिं पुढवीमावस्म पभवो अनो तक्मावपडिवण्णा पोग्गला चेव उप्पज्जति विगच्छति परिणमंति य, पुढवीदव्य भण्णति । अतो दन्चमेत्र सामाइयामिति स्थितं । एवं भणितं नयतो सामाइय।। एवं च नयविगप्पजायपरूवणं सोनूण बाउलितो मीमो आह-भगवं! किमेत्य तत्त, अतः सिद्धान्ततो मण्णति-जंज जे जे भावा । ८-१०६ । ७६४ ॥ तत्थ गुरू भणति- सोम्ममुह ! जे जिणो जाणति तं तचं, किं पुण जिणो जाणति, मष्णनि| किंचि पत्यु, जे जे कर भावे, तं तं चत्यु ते ते सचे भावे व परिणमति, सव्वं वत्थु सन्चमावपरिणामिनि जे मणितं, तथाहि"एको मावः सर्वभावस्वभावः, सर्वे भावाः सर्वभावस्वभावाः 1एको मावस्तवतो येन दृष्टः,सर्वे मावास्तवतस्तेन रष्टाः ॥ १ ॥
॥४३५॥ पयोगवीससात्त केइ भाये पोगनो परिणमति केह वीमसा, तं परिणामि वत्युं तहा सव्वभावपरिणामिप्पगारेण जाणाति, पुण अपज्जवतं तत्य जाणणा णन्थिनि, तत्किमुक्तं भवति ?- सामाइयं मन्वनयामिप्याएहिं परिणमति, अतो जेण जेण जय
AKA