________________
IN स्यान्तरं
श्री . आवश्यक
चूर्णी नियुक्ती ॥४८८॥
उपोद्घातात
RIKARAN
|जिन्ताणं सुतसामाइयम्म जहणणं दो समया उक्कोमेण असंखेज्जसमए निरंतर पडिवज्जेंति, तं प्रण जाणाजीवे प्रति भण्णनि, सामायिक ते पुण समया आवलियसमयाणं अयंग्वेज्जतिभागे, एवं व संमत्तदेसविरतावि, अविरहितकाले चरिते जहणणं दोण्णि समया, उकोसेण अट्ठ ममया निरंतरं पडिवनी । इदाणि विरहिनकालो संमत्तसुतार्ण-जहण्णेणं एग समय उक्कासणं सन अहोरता, एतमि समए न लभति अघरो विधी, जंमि समए एगो वा अणेमा वा पडिवण्णा संपत्तसुते तानो जहणणं ततिए समए एमम्स वा अणेगस्स वा अणेगाण वा पडिवत्ती, अजहण्णण चउन्थे वा पंचमे वा, उक्कोमेणं जाव मत्तमस्म अहोरत्तम्स चरिमो समओ, अनो परं नियमा अण्णेण पडिवज्जितव्यं, विरताविरतीए जहणण तातिए समए, उक्कोमेण पारसण्हं अहोरत्ताणं, चारते जहणणं तनिए | समए उक्कोसेणं पण्णरस अहोरने, एवं विरहिनकालो। ___इदाणं कस्स का भवाणि लंभो मज्जा ?, सम्मनस्स जहण्यणं एगं भयं, उक्कोसेण खेत्तपलितोवमस्स असंखजतिभाग जावतिया आगामपदेमा एवतियाणि भवाणि गरे एवजा, सचिनाडीपति लाइणुकलोसा लंमो, चारते जहणोण एक्कं मर्व उक्कोसेण अट्ठ भवग्गहणाणि अविराधेन्तो, मुने जहणणं उक्कोसेणं अर्णताई, एक्कं जथा मरुदेवाए, मेसाणि जहा & चित्ततरगंडियाए।
४८८॥ वाणिं आगरिसा, आकर्षणमाकर्पः, ग्रहणमोचनमित्यर्थः, ते दुविहा-एगभवग्गहणिया नाणाभवग्गृहणिया य, सुतसामाइयं : | एगमवे जहण्णेणं एक्कसि आगरिमति, उक्कोसेण सहस्मपुहुसवाराए, एवं सम्मत्तस्सवि, देसविरतीए विरईए य जहणेण एक्कसि | उक्कोसेण सतपुडुत्तं वारा, णाणामवग्गहणिता सुतस्स जहण्यण दोणि उक्कासणं तं चेव सहस्सपहुत्तं असंखेज्जएण गुणिजति,