________________
श्री
आवश्यक
चूर्णां उपोद्घात
निर्युक्तौ
।।१३१।।
भोगाणं राहाणं खत्तियाणं चहिं सहस्सेहिं साद्धं एगं देवदूनमादाय जाव पव्वते, उसमे णं अरहा कोसलिए संवच्छर माहियं चीवरघारी होत्या, तेसि पंचमुडिओ लोओ सयमेव, भगवतां पुणे मकवयणेण कणगावदाते सरीरे जड़ाओ अंजणे रेहाओ इव तीओ उबल भतिऊर्णाद्विताओ तेण चउमुडिओ लाओ, सव्यतित्थगगवि य णं मामाइयं कमाणा मणति करेमि सामाइयं सव्यं सावज्जं जोग पच्चक्खामि जाव वोसिरामि, मदेतिति ण मणंति, जीनमिति । एवं भगवं सामाइयादि अभिग्गदं घेतु वांसचतदेहो विहरति, बोसोचि निपीडक्कम्मसरीया, चत्तो उवसग्गादिसहिष्णुतया. तथा च अच्छिपि गो पमज्जिज्जा णांवि य कंझ्यए मुणी गातं । एवं जाब विहरति, ताव दुबे नमिविणमिणां कच्छमहाकच्त्राणं पुत्ता उचट्ठिता, भगवं विनन्ति भगवं ! अम्हं तुमेहि संविभागो ण केणवि वत्थूणा कतो. स पट्टे बद्धकत्रया ओलम्गंति विभवेति य, तातां । तुम्मेहिं सव्वेसिं मोगा दिला अम्हेऽवि देह एवं तिस ओलरगंति, एवं कालो वच्चति, अभया धरणो णागकुमारिंदो मगवं वंदओ आगओ, इमेहि य विभवितं, सो ते तह जातमाणे मगति- मो सुणह भगवं चत्तसंगो गतगमनासा ससरीरंऽवि णिम्ममत्तो अकिंचणो परमजोगी णिरुह्रासवो कमलपलासाणिरुवलेवचिसी, मा एवं जायह, अहं तु भगवतो भनीए मा तुन्भं सामिस्स सेवा अफला मवतुत्तिकाउं पडितसिद्धाई गंधव्यपनगाणं अडपालीसं विज्जासहस्माहं देमि, ताण हमाओ चत्तारि महाविज्जाओ, तंजहा- गोरी गंधारी रोहिणी पणती, तं गच्छह तुम्भे विज्जाहररिद्धीए सजणजणवयं उबलोभेऊण दाहिजिल्लाए य गगणवल्लभपामोक्खे रहणेउरचकवालया ( पथुहे व ) पचासं सहि विज्जाहरणगरे णिवेमिणं विहरह, तेऽवि तं सम्यमाणतिय डिच्छिऊणं वेष उत्तरसेढीए विणमी सहिँ नगराणि गगणवल्लअप्पमुहाणि णिवेसेति णमी दाहिणसेडीए रहनेउरचकवालादीणि पमासं गवेसेति, जे व जतो जणक्यातो णीता मणुया तेर्सि
श्री यमचरित्रं
॥ १६२॥