________________
श्रीऋषम| चरित्र
पासति उक्कोसिया०, चत्तारि नया वादीणं मदेवमणुयासुगए परिसाए वादे अपराजिताणं उक्कोसिया०, अह सया अणुत्तरोआवश्यक | बबाइयाण गतिकल्लाणाणं ठिनीकल्लाणाणं आगमोममदाणं उक्कासिया अणुसरोववानियाणं संपया होस्था ।
चुणों तित्थं गणो० ॥२ ।। १६५ ॥ निन्थं चाउव्यत्रो मंघो, गणा जम्म जनिया गणहरा य, धम्मावातो पवरणं, उपाइपादपरियाओ गिहत्थच्छउमायकवलिपरियामा जम्म जनिओ, अंतांकरिया कण कहिं काए बेलाए कस्म व केण तवोकम्मेणं अंतनियुक्ती
काली कहा केवति परिवाराए, एतं मध्यं गाहाहि जहा पढमाणुयोगे तब इहापि बग्निज्जात विन्थरना। एन्थ पढमतित्थगरस्स निक्ख॥१६॥
मणं वयध्वं, तं गाहाहि भणिनं . नहवि बिमामाइ इन्छायनि
से व उसमे कोलिए परमगया पढमभिक्खायरे पढमजिणे पढमनित्ययरे, दक्खे दकसपइये पडिरूने अल्लीणे महए विणीते बीवीस पुखसयसहम्साई कुमाग्बाममो यमनि. नवढि पुख्यमयमहम्माई रज्जवासमझे वमइ तेवसमाणो लेहादीयाओगणितप्पहाणांओ,
सउणरुपपज्जवसाणाप्रो बावनार कलाओ नाट्ठ च महिलागुण मिप्पसयं च कम्माणं तिभित्रि पयाहियट्ठाए उदिसति, उव| दिसिता पुत्तमयं रज्जसते अभिसिंचति. पुणवि लायतिहि जीयकप्पिनहिं देवहि संबोहित संव्यच्छरियं दाणं दाऊणं भरहं विणीताए, बाहुबलि बहलीए, अन य कच्छमहाकच्छादयो ठवेना, अन्ने मणति-एते साहस्सिपरिवारा अणुपवतिया तदा, सामी
चाहिं सहस्मेहिं सद्धि पचतिता, चत्तबहुलद्रुमीए दिवसम्म पच्छिम भाए सुंदसणाए सीयाए सदेवमणुयामुराए परिसाए समणुलगम्ममाणमांग जाव विणीत रायहाणि मझंमज्झणं निग्गन्छनि, निग्गच्छित्ता जेणेव सिद्धरथवणे उज्जाणे जेणेव असोगवरपायचे
तेणेव उवागच्छनि. उवागन्छिना अमोगम्य हेठा जाय गनमेव चउमष्ट्रिओ, छट्टेणं भनेणं अपाणएणं आमाढाहिं णक्खसेहि. उग्गाम
१६०॥