________________
ऋषभचारत्र
समामा जणवदा वेगडेवि विजाणं वमतिकाया आता, तंजहा-गोरीण गोरिगा, मणूणं मणुपुब्वगा, गंधारीणं विज्जाणं गंधारा, জামা। उपोद्घाता
माणवीणं माणवा, केमिकाणं केमिकश्चिका, भूमीतुंडगावज्जाहिवतयो भृमीतुंडका, मूलबीरियाणं मूलबीरिया, मंतुकाण मंतुका, नियुक्ती
पटुकीणं पटुका, कालीणं कालिकया, ममकीणं समका, मातंगीण मातंगा, पव्वतीणं परवतेया, वंसालयाणं वंसालया, पंसुम्
लियाणं पसुमूलिया, रुक्मूलियाणं मक्बमलिया । एवं तहिं विणमिणमीहि विमत्ता अड्डट्ठ णिकाया, ततो देवा इव विज्जाचलणं ॥१२॥ सयणपरियणसहिता मणुयदेवभोग मुंजंति, पुरेसु य भगवं उसममामी देवयसमासु थावितो विज्जाधिवायी य देवता ता सके IPIसके णिकाए दोहिवि जणेहिं पविभचारी पुराणि सुनाणं खसियाण य संबंधीणं च ।
णमि विणमि.||३|९८॥ भगवंपि पितामहो मंगलालयो निराहारो परमधितिसतसारो सयंभूसागरो इव थिमिता *अगाइलो विहरति, चतुहि सहस्महि परिनुडो, जदि भिस्वम्स अनीति तो सामितोणे आगतोति बत्येहिं आसहि य हन्थीहिं आभरणेहि कत्राहि यनिमन्ति।
णवि ताव जणो॥३॥२७॥ जेण जणो मिक्वं च जाणति दाउं तो ज ते चत्वारि सहस्सा ते मिक्खं अलमंता तण माणेण घरपि ण वचंति मरहस्स य भएणं, पच्छा वणमतिगता ताबसा जाता, कंदमूलाणि खातिउमारद्धा, मगवं च वरिसं आणमितो जत्थर 18 जत्थ समुदाणस्म अतीति तत्थ नत्य एस परमसामी अम्हंति, ण जाणति दायच्वं किंति,
भगवंऽपदीण ॥३॥ १९ ॥ गयपुरसेजसो बोयरमदाण॥३॥ १०३ ॥ छउमत्यो य परिसं बहलीअंडबहल्लेहि विहरिऊणं गजपुरं गतो, नत्थ मरहम्म पुत्तो सेज्जंसो. अभ मर्णनि---बाहुबलिस्म सुतो सोमप्पमो सेयसो य, ते य दोऽवि जणा
%E4ACE
॥१६॥