________________
श्री
आवश्यक उपोषात निर्मुक्ती
॥ १६३॥
★
नगरसेड्डी य सुमिण पानि तं रताणः समागता य तिनिनि सोमस्य समीवे कहेंति, सेयंसो सुणह अअं मया जं सुमिण दिई—मेरू किल चलितो इहागतो मिलायमाणप्यभो मया व अमयकलमेण अभिमतो साभावितो जातो पडिबुद्धी यहि, सोमा कतिसुहसेयंस! जं मया दिट्ठ-सूरो फिर पतितरस्सी जाओ, तुमे य से उक्खिताओ रस्सीओ ततो य मासमुतो जातो। सेट्ठी गणती सुणह जं मया दिहं अस किल कोयि पुरिसो महप्पमाणो महता रिवचलेण सह जुज्यंतो दिट्ठो, तो मेज्जंय सामी य से सहायो जातो, नतो अणेण पराजितं परवलं, एवं दद्दू हि पडिबुद्ध । ततो तेर्सि गुमिणाणं फलमविंदमाणा महाणि गता, मगनंपि अणाइलो संयच्छरखमसि जाय अडमाणो मेवमभवणमतिगतो, दत्तो से पासायतलगते आगच्छमाणं पितामहं पस्समाणो चितेइ कत्थ मने मया एग्मिीत्र आकिती दिट्ठपुव्वत्ति मम्गणं करेमाणस्स तदावरणखतोवसमेण जातिस्सरणं जातं, सो य पुष्मत्रे सामिस्स सारही आमि तत्थवि अणुपव्वतो, तेण व सुतं जहा भरहे एस पढमतित्थगरो भविस्सतित्ति, तं एस भगवंति, संतो
तो, एयम्स सवसंगविचजगस्य भरूपाणं दायव्वंति मत्रगणे य सम्म खायर मकलसे पुरिसो पणीते, ततो परमहरिसित अधयसुमहग्घद्मरयणसुसंवृने सरससुरभिगोसीसचंदणाणुत्तिगत्तो मुनिमाला वनगविलेवणआविद्धमणिसुवण्णे कप्पितहारद्रहारतिसरयपालंचपलंचमाणे कडिमुत्तयकतसोमे पिषद्धमेवेज अंगुले अगललियंगयललियकताभरणे वरकडमडियथभितभुजे अहियरूषसस्सिरिए कुंडलउजोनिताणणं मउडादिनसिरजे हारोन्ययसुकतरइतवच्छे मुडियापिंगलंगुलीए पालंगपलं माणसुकन्पडउत्तरिजे | नाणामणिकणगरयणविमलम हरिहणिउणोयवितमितिमिसंत विरइयमुसिलिआविद्धवीरवलए, कि बहुणा, कप्परुपए चेत्र अलंकितविभूति गरिंदे निवारितछत्तवरनामरे जयजयसहकनालोके अणेकगणणायगदंडणायगरानीसरतलवरमाउंचियको त्रियमतिमहामंति
4
श्रेयांसादि
स्वम वक्तव्यता
॥ १६३॥