________________
नमस्कार व्याख्याया ॥५६२||
कमेता तं वंदति स्वमरण णिग्गच्छंती हन्थे गहिया, भणिया य कपूयणे ! एवं तिकालभोई वंदसि, इमे महातवस्सी ण नंदसि सा भगति अहं भावमयं वंदामिण व्यमति, गता, पभाते दोसीणस्स गतो, णिमंतेति, एगेण पायं महाय खेलो छूढो. सो भणति मिच्छामि दुक्कडे, जं मए खेलमल्लयं तुम्भ णोवणीय एवं सेसेहिवि, सो जिमेतुमारद्धो, तेहिं वारितो, गिमावण्णो । पंचवि सिद्धा । विभासा ॥ अनच्चपुत्ती वरणुओ, तस्स ते २ प्रयोजनेषु पारिणामिया, जथा माता मोताचिता, सो पलाचिओ, एयमादी सच्चै विभासियो । अष्ण भणति एगो मंतिपुनो कम्पडियरायकुमारेण समं हिंडति, अण्णदा णेमित्तिओ घडतो, रि देमकुडिठियाणं सिवा रडति, कुमारण फेमिनिओ पुच्छितो कि सा भणतिनेि ?, ते भणितं इमं मगति- इर्ममि दिनित्यमि राति एयस्स कडीएस पायकाणं, कुमार ! तुमं गेहाहि तुज्झ पार्यका मम य कलेवरंति, मुहियं पुणण सक्कुणोमिति, कुमारस्म कोई जातं, ते य वैचिप एगागी गती, तदेव जातं, पायके घेण पच्चागतो, पुणो रडनि, पुणेोवि पुच्छितो, सो भगति फिलगाइयं कनि, एस भणति कुमार ! तुझा पायंका संजाना मज्झवि कलेवरंति, कुमाशेतुमिओ जाओ, अमच्चपुत्रेण चिनिया मे मतं किं किविगणे गतो आउ मॉडीरताए ? जदि किविणतणेण कर्त ण तस्स रज्जति णियतामि, पच्चूमे भणति वच्चह तुभे, मम पुग मूलं रुजति, ण सक्कृणोमि गंतुं, कुमारेण भणियं ण जुतं तुमं मोसूण गंतु, किं तु मा एगत्थ कोइ जाणिहित्ति तेण वच्चामो, पच्छा कुलपुत्तधरं णीतो, समप्पिओ, तं च सव्वं पेज्जामुळे दिण्णं, मंतिपुत्तस्म अवगतं जथा सोडीरताएसि, भणितं चणेण अस्थि मे विनेमो अनो गच्छामि, पच्छा गतो, कुमारेण रज्जं पत्ते, मोगावि से दिण्णा । एतस्स पारिणामिगी ।
60
परिणामि
की
बुद्धिः
॥५६२||