________________
११ बुद्धि
नमस्कार Mदेव ! एम कह जाहिनि ?, रणा भणित- अण्णे कह जनगा?, तेण मणित- अमेजं पढ़ना तं जलणपवेसेणं, ण अण्णहा परिणामिव्याख्यायां सग्ग गम्मतित्ति, रणा भणिय- तर परमेह, तहेव आदतो, सो विसगो, अण्णो य धुनो वायालो, रणो समक्खं बाण की
उवहसति, जथा देवि ! मणिज्जामि सिणवंतो ने राया, पुणोविजं कज्जं तं संदिसेन्जामि, अण्णं च इमं च बहुविहं भज्जासि, ॥५६१॥
| तेण मणित- देव ! णाहमेनिगमविगलं भणितु जाणामि, एसो चेव लट्ठो पेसिज्जतु, रण्णा पडिसुतं, सो तहेत्र णिज्जितुं आढतो,
इतरो मुक्को, इनरस्म माणुमाणि विमणाणि विलवंति- हा देव ! अम्हे किं करेज्जामो, तेण भाणतं-नियतुंड रक्खेज्जह, पच्छा & मतीहिं खरंटिय मुक्को, मडग दई, मंसिस्त परिणामिय। ।। स्वर खमा चेल्लएपं स भिकावं हिंडति, तेग मंडुक्कलिया
मारिया, आलोयणवेलाए णो आलोएनि, मुहएण मणिनो- आलोएहित्ति, मो रुट्ठो आहणामेति पधावितो, (मे अन्भिडिओ) एगत्व विराहितमामण्णाणं मप्पाणं कुलं, नन्थ उपवण्यो, दिट्ठीविमो सप्पो जातो, अपरोषरेण जाणंति, रचिं चरति मा जीवे मारेहामोति, फासुगमाहारन्ति । अण्णादा रणो पुत्ते। अहिणा खाइतो, मतो य, राया सपाणं पोसमावणो मगति-जो सर्प मारेति तस्स दीणारं देमि, अण्णदा आहिडिरण ताणं रेहाओ दिवाओ, तं वि ओसधीहि पम्मति, सीमाणि जिग्गनाणं जिंदति, सो अभिमुहो ण णीनि-मा कंचि मारहामोत्त जातिस्सरत्तणेण, तं णिग्मयं छिंदति, पच्छा तेण रण्णो उवणीताणि, से राया णागदेवताए बोधिज्जनि, मा मारहि, णागदिको ते कुमारो होहित्ति, सो खमगसप्पो मतो समाणो तत्थ रायाणियाए पुतो जातो, उम्मुक्कबालभायो साधु दई जाति संभरित्ता पन्छा पाइओ य, सो छुधालुओ अभिग्गई मेहति-ण मए रुमितचंति, दोसीणस्स पहिंडति, नस्य प्रायरियस्म गरे च नारिखमगा- मासिओ २३४ ति, रनिं देवता आगता, ते अण्णे सपए अति