________________
श्री
1. पच्छा सिद्धमेव मुंजंति महाभूता, उसभम्स पुण सम्बकालं देवोवणीतयाई उत्तरकृरुफलाई जाव पव्वतिनो । किंच-निन्धगग्मायगे । श्री आवश्यक लीणगम्मातो मर्वति, जायमाणेमु य जग्माहेरकलमलादीणि न भवतिसि ।
पिमम्य उपोधात
Fविवाह जाहे देसूणं वास जायम्म निन्यगरस्स ताहे सकस्स इच्छा जाया-जीतमेतं तीतपटुप्पण्णमणामयाणं सकाणं देविंदाणं पढम-11 नियुक्ती
तित्थगराणं वंसट्ठवणं करेत्तर्णनकटु जाव आगतो, पच्छा किह रिकहत्यो पविसामित्ति, इतो य णाभिकुलगरो उमभसामिणो र ॥१५॥
अंकवरगतेणं एवं च विहरति, मको य महप्पमाणाओ इक्बुलट्ठीओ गहाय उवगतो जयावेइ, मगबना लट्ठीसु दिट्ठी पाडिना, नाहे सकण मणियं किं भगवं ! इक्यु अकु ? अकु मक्खणे, नाहे सामिणा पसत्थो लक्खणधरो अलंकितविभूमितो दाहिणहत्यो। पसारितो, अतीव तमि हरिसो जातो भगवंतस्स, तएणं सकम्स देविंदम्म अयमेयारूचे अज्झस्थिते-जम्हाणं तित्थगरो इक अमि-1, लसति तम्हा इक्खागुबंसो भवतु, एवं मका वसं ठवेऊण गतो, अग्रेऽपि तकालं खत्तिया इक्खं भुजंति तेण इक्खागवंसा जाता इति ।
उरिं आहारहारे निरुतमि 'आसीत इखुमोदी इकवागा तेण ग्वतिया होति चि मनिही, पुन्यगा व मगवतो इक्रम लपिविताइता तेण गोन कासवंति, इनवश्र नदा पानीयवाल्लीबद्रसं गलति, छिन्ना बद्धा वा ।। I इतो य भगवं मुमंगलाय भगिणीप मद्धिं मुहंसुहेण विहरति मंवट्ठति य, तेणं कालेग तेण ममएणं एगस्स मिहुणम्म मिथु18 गगं जायमेसगं, ताणि तं मिथुणगं नलरुकखहट्ठा ठऊण अभिरमंनि कयलोघरमाईसु, ततो य तलरुक्खाओ तलफलं पक्कं समाणे वाण आहतं तस्स दारगस्स उपरि पडित, तण सो अकाल चेव जीविताता ववरोवितो, ताहे तं मिपुणगं तं एकालयं दारियं फंचि
१५२॥ कालं संवलेऊण पयणुपेम्मरागंण ने उज्झित्ता गताणि, मा य अनीव उकिडमगेग देवकण्णाविष नेम शं वर्णतरेमु जह वणदेवना