________________
श्री
प्रा
नियुक्ती
तए णं से सके अभिप्रागिए महावेगा एवं बयामा-सियमय भी महता महता महणं उम्घासेमाणा उन्धोममाणा एवं क्यह-हदि शस्थापन आवश्यक सुणतु मवंतो बहवे भवणवनिराणमंतरजातिमर्वमाणिया देवा य देवीओ य जेणं देवाणुप्पिया ! केई भगवतो निन्धमरस्स वा
| तित्वगरमाऊए वा अमुमं मणं मपहारति नम्म णं अजगमंजरिकाविव मतहा मुद्धाणं फुट्टनिकटटु घोमणं योमह घोसित्ता जाच उपाघात
| पञ्चप्पिणह । तेऽपि तहेच करित्ता जाव पन्चप्पिणनि ।
तते ण ते बहये भवणवनि जाय वेमाणिया दवा भगवं निन्थगरं तिन्थगरजम्माभिमंगणं अभिसचिचा जेणव नंदीमरवरदीव ॥१५॥ ४ तेणेव उवागच्छनि, नगणं से मक देविंदे पुरथिमिल्ल अंजणगपन्चने अट्ठाहिय महामहिमं करति, नए णं सकम्स चत्तारि लोगापाला
चउसु दहिमुहगपच्यतेसु अट्ठाहियाओ महामहिमाओ कागति, एवं इसाण देविदे उत्तरिल्ले अंजणगपब्बत, तम्स लोगपाला चउम दहिमुहपन्वतेसु, चमरो व दाहिणिल्ल अंजणगपबते, नस्म लोगपाला चउसु दहिमुहपब्बतसु, बली पच्चथिमिल्ले अंजणगपचए, | तस्स लोगपाला चउमु दहिमुहपञ्चनम्, नए ण ते बहवे भवण जाव महिमाओ करता जामव दिसि पाउन्भूया नामेव पटिगयत्ति, एवं जहा जम्दीवपन्नत्तीप, अहवा 'जम्मणमहो य सम्बो जर भणिओ मल्लिणामि।।' ऊरूम उमभलंछणं उसमोर सुमिणमि तेण कारणेण उममानि णाम कयं । एवं मो उमभो उप्पना ।।
एयरस गिहावास असतो आसि आहारो । किंच-सव्वे तित्थगरा बालमावे जदा तण्हातिया छुहातिया या भवंति नदा ॥१५११ अपणो अंगुलियं चपणे पकिनवनि, नन्थ देवा सम्बमक्वे परिणामयंति, एस रालभावे आहारो मन्नेसि, ग ने थर्ण धाननिदा
-%A4%
A
NES