________________
श्री
आवश्यक चूर्णों
श्रुतज्ञाने
॥ ३९ ॥
हप्पार अप्पणी देहकवले सुदुमपणगजीवताए उपवचो तस्स णं पढमवित्तियततियसमये आघारयस्स जाइए खेते सा सरीरोगाइगा एवइए खेने रूविदन्वाणि ओगाढाणि जहणेण ओहीनाणी जाणति पासति । जहण्णयं खेत्तपरिमाणयं गयं ।
safir hi rut सय बहुअगणिजीवा० ॥३१॥ जया पंचसु मरहेसु पंचसु एरवयएसु उत्तमकट्टपत्ता मणुमा मति तदा सव्वबहुअगणिजीवा णायच्या, जेण तत्थ लोगचाहुलयाए पयणादीणिवि चेव बहूनि भवति, आह- कया पुण अतीव उत्तमकट्ट पता मजुया आमि १, उच्यते, जया अजियसामी आसि तदा मिहुणधम्मभेदगुणेण चिरजीवियत्तणेण य बहुपुत्तणतुका मणूया जाया, अतो अजियसामिकाले उत्तमकट्टपत्ता मनुया आमिति, एत्थ सीसो आह- ते सव्वे अग्गिजीवा बुद्धीए रामि काऊण एकेके आगासपदेसे एकेक अगणिजीवं ठवेऊण रुयगसंठियं खित्तं कीरह, एवं ठविज्र्ज्जते सव्वदिसागं स्यगं पूरिता अलोए असंखेज्जाणि जोयणाणि सो रुयतो पविट्ठा, एवतियं खेतं उकोसे आहिमाणम्स विसओ भवतित्ति १, आयरिओ आह- अतिथोवं एवं अवि यअवसिद्धतदोसो य एत्थ करूं ?, जेण एकमि आगासपदे ण चैव जीवस्स अवगाहणा भवति, णियमा असंखेज्जेसु आगासपदेसेसु जीवो ओमाहतित्ति । एत्थ पुगोऽवि सीसो आह— जति एवं ततो ते अगणिजीवा सगाए असंखेज्जपदेसिआए ओगाहणार रुपओ की सो पुणोवि य लोयं पूरिता असंखेज्जाणि जोयणाणि अलोए पत्रिको, एवइयं खेत्तं परमोडी जागड़ पासइ १, आयरिज आह- जतिवि एत्थ अवमिद्धन्तो पत्थि तहावि अतत्थोदरसो भवति चेन, तओ पुणो ऽवि सीसो आह- तो खाई एमपदेसितं पवरं इज्जति उडअहदिमिवज्र्ज तं जहा पतरं लोगे पूरित्ता असंखेज्जाणि जोयणाणि अलोए पनि, एवतियं खेतं परमोही जाणइ पासह ?, आयरिओ मणड- एवमवि अतिथोवं अवसिद्धेतो य पुरुषपणारंणेव, सीसो पुणो आह- तो ते अगणिजीवा सगाए २
अवघे - रुत्कष्टं
क्षेत्र
॥ ३९ ॥
E