________________
चूणौँ
श्रुतज्ञाने
॥४
॥
असंखेजपदेसियाए ओमाहणाए पतरं कीरउ, सच पतरं लोग परित्ता जाव पवि एववियं जाव पासति , आयरिओ मणति
मध्यमा
वधेः एवं अतियोवं, पुणो सीमो आह-नो खाइ एगादमि एगपदेमियाए सेढीए ते सच्चे अगणिजीवा एगमेगे आगासपदेसे एककी
क्षेत्रादयः अगणिजीवं ठावनेहि सूई कीरउ जाव सम्बे णिट्ठिया, सा य सूई लोग बालेत्ता असंखेज्जाई अलोए लोयप्पमाणमेचाई खडाई | पविट्ठा, तदो मुद्धीए उड अतिरियामु सब्बासु दिसासु ममाडिया, एवतियं जाव पासति !, मण्णनि- तहावि अतिथोत्र एवं, अबसिद्धतो य तहेब, पुणोऽवि आइ. तो ते सधेऽवि अगणिजीवा सगाए असंखेज्जपएसिवाए ओगाहणाए एगदिसि मुई कीरउ जाव सम्बेवि ते अगणिजीवा णिद्रिता, मा य मूई लोग बोलेता अमखेज्जाई अलोए लोयप्पमाणमेलाई खंडाई पविडा, ततो अहतिरियासु सब्बासु दिसासु ममाडिया, एतिर्त खेल परमाही आणांते पासति ।, आयरिओ आह-आम, एवतिय खेतं जाणति पासइ । सो य परमोही अंतोमूहुत्नं भवति, ततो परं केवलनाणं समुप्पज्जति, उकोसं ओहिखेत परिमाणं गतं । एतेसि जहण्णुकोसाणं जं मझे त मज्झिमं भणितं । तहाचि सीसहियद्वाए विभाग दारसेति
अंगुलमावलियाण. ॥३२॥ जो ओहिनाणी अंगुलस्म असंखेज्जमागमत्तं रूविदव्वापद्धं खेत्तस्स वित्थारं जाणति पासति । दब्बतो जे तत्व रूविदव्वा ते जाणनि पासति, खेसं पुण अरूणि जाणति ण पासति, सो कालो आवलिआए असंखेज्जइभाग आवइया समया एवइयं कालं तीयं च अणागयं च जाणति पामति. भावतो जे नर्सि अंगुलस्स असंखेज्जामामावाट्टयाण दबाण कालगवीलगाइणो पज्जाया ते जाणति पासति । जो अंगुलम्म संखेज्जभागमेन रूविदल्याचबद्ध खेत्तस्स वित्थारं जाणइ पासह
४॥ तो दन्यजो अंगुलस्स संखेज्जनिमागमचे जावतिया रूविदवा ते जाणइ पासह, कालओ आवलियाएवि संखेज्जइमागे जावतियार