________________
श्री
णाम ठवणा०॥२९॥ माहा, सत्तविहो ओहिस्स निक्लेवो भवति, तंजहा-णामोधी ठवणीही दव्योहि खेत्तांधी कालोधी भवोघो अवधिक्षेत्र आवश्यकता
मावोहित्ति । तत्थ णामटवणाओ जहा मंगलं, दव्योही दुविहो, आगमतो णोआगमता य, आगमओ जाणए अणुवउत्ते, णो आगमओ
जाणमसरीराई तहेब, केवल वनिरिनोहमा जे दच्चे जोहिणः जागति मेला मोहिदिहे परूवेति जेसु वा दब्बेसु ठियस्स ओही उप्पज्जा श्रुतवाने जेसु वा ठियल्लो ओहि परूवेति में तं दबोषी, खेलोधी णाम जीम खेतमि ओगाढाणि दख्वाणि जाणति जाणिता वा परवेति.
है. मि वा काले ओही उप्पज्जहनि मि वा परूवेति, भवाही णाम जेसु परयादिसु भवेसु ओही उप्पज्जति, उप्पमेण वा जावइयाणि । |मवाणि अप्पणो वा पास वा तीताणागताणि जाणनि पामति परूवेति वा जम्मि वा मवे ठियो ओहिं परूवेति, भावोधी णाम २,। आगमतो णोबागमनो, आगमनो नहेव, जोआगमतो ओहिणाणस्स उदइयादिणो भावे जाणमाणस्स परूवेमाणस्स य भवति ।। अहवा ओहिणाणं व सामिनेण असंबद्धं माचोधी भण्णति, ओहित्ति दारं गतं ।।
इदाणि खेतपरिमाण, तत्थ ओहिस्स रूचिदम्बेसु विसओ, ताणि य रूविदम्याणि खेसावरदाणिनिकाऊण खेतस्स परिमाणं मणति, हे चेह खेतपरिमाणं तिविह- जहभयं उकोसयं मज्झिमंति, जेसिं च जीवाणं गुणपचातितो ओधी ते पहुच्च एस जहPणओ उक्कोसजो य ओही इयाणि मष्णति, तत्थ पुष्त्रि ताव जहण्याखेतस्स परूषणा इमा, संजहा
1 जावतिया तिसमयाहारगस्स० ॥३०|| माहा, अस्थि इहं तिरियलोए सर्यभरमणो नाम सञ्चबहिरओ समुद्दो, तमि जो मच्छो विजोयणसाहस्सिओ सो मरिऊण णियए चेव सरीरकवल्ल मुहमपणगत्तेण उववज्जिउकामो पढ़मसमए पुल्वाचरायतं दीई सदि साइ-181३८॥
रति, चितिए समए वित्थारं साहरति, तइए समए हेळुच्चत्तं साइरति, सा. चउत्थे समए अंगुलस्स असंखेन्जमागमेतीए ओगा
ETKAREERSEEN