________________
श्री
आवश्यक
चूर्णां श्रुतज्ञाने
॥ ३७ ॥
[जतः प्राक वृत्ती 'सू' तिगाथा 'सुत्तस्था' गाथा च वर्त्तेते] संखाइयातो वस्तु० || २५ || तत्थ संस्खा गणणा तं संख अतीयाओ २, (ओहारणे) खलुमहो, जहा निरुवियत्यो हिसदो मज्जायाए बट्टति, जओ मज्जायत्ति वा आहिति वा मेरत वा एगट्ठा, साय मज्जाया इमा- जाणि रूविदव्वाणि तेसु जम्हा ओहिणाणस्स विसओ, ण पुण अमुत्तदव्वेसु घम्मत्थिकायादिसु, गाणसही परिषट्टो, ओहिए णाणं २, सच्चसहो निरवसेसिए अत्थे वट्टति, पगडीओति वा पज्जायत्ति वा भेदात्री वा एगट्ठा, एयाओ ये काई भवपच्चइयाओ काओ य खाओसमियाओ, तत्थ भवपच्चहयाओ देवाणं णेरहयाण य, कहं १, जहा पक्खीणं विज्जादिसयादिकारणविरहियाणवि भवपच्चएण चेव आगासगमणलद्धी मवति, एवं देवणेरहयाणं मवपचया ओहिणाणलद्धी मवति, मणुस्सर्वचेदिय निरिक्ख जोणियाणं पुण खओवसमिया ।। एयाओ असमत्यो विरधरतो बण्णेति काउं इमं गाहासुतं मण्णइ
कतो मे वोउं ० ।। २६ ।। गाहापुथ्वद्धं गतं । किं पुण १, संखेवेण जहा चोट्सविहं सुगणाणं परूवियं तहा ओहिणाणमवि चोहसविहनिक्स्खेत्रं चैव मणिहामि तप्यसंगण य इड्डीपले य मणिहामित्ति, ते य ओहिस्स चोद्दसऽवि भेदा इडीपत्ताणुओगो य इमाहिं दोहिं माहाहिं संगहिता, तंजहा --
ओही खेत्त परिमाणे ||२७|| गाहा । णाण दंसणचित्र मंगे० ||२८|| गाहा, तत्थ ओहिति पदमा पडिवत्ती, पीया खेत्तपरिमाणं, तझ्या संठाणे, चउत्थी आणुगाभिए, पंचमी अडिए, छड्डी चले, सत्तमा तिब्वमंदे, अङमा पडिया ओप्पाया, णवमा णाणे, दसमा दंसणे, एक्कारसमा त्रिभंगे, पारसमा देमे, तेरसमा खेनं, चांदसमा गतीपति । इडिपत्ताणुओगे य तम्पसंगेण पण्णरसमा पडिवत्ती भवति, पडिवत्ती णाम मेदो पगारोति वृत्तं । तत्थ पद्माए पडिवचीए परूवणत्थं इमं गाहासुतं -
चतुर्दशविघोऽवधिः
।। ३७ ।।
()