________________
रद्धिगुणाः
चूणा
श्रुतझाने
कारणं पदुच, जम्हा मुयणाणी दीवसमुहाणं देवकुरुत्तरकुरादणिं च भावाणं संठाणादाणे जाणतो पासंतो इब आलिहि- आवश्यकता अणं दरिसेति अती जाणति पासतित्ति एम आलायगो न विरुज्झइ ।। इयाणि इमस्स सुतणाणस्स इमो गहणोवाओ मण्णनि
। आगमसत्थग्रहणं०।।२१ ।। आह-आगमरगहणेण चेव सन्थन्गहणं गतं, किं पिहुग्गहणं, उच्यते, णज्जति अत्था जेण 18 सो आवमो, ते य पंचविहेणावि गज्जति, अतो सुवणाणवज्जाणं चउण्हं निचारणत्वं सत्थग्गहणं कीरति, अहबा सुषणाणस्स चेव
पज्जायमेदपदरिसणत्यं सत्यग्गहणं, नम्स आगमसन्यस्म जं गद्दणं भवति तं अट्ठहिं बुद्धिगुणेहिं जुत्तस्स सीसस्स भवति, ण पुण एतद्विरहियस्स, एवं तित्थयगेहि दिटुंनि ।। आइ-कम्सेमो आदेमो जहा एतं एवं', आयरिओ आह-तं पुचविसारया धीरा. घिराइगुणजुत्ता आयरिया एतेण पगारण मुनणाणस्स लभ नित्ति । ते अट्ठ बुद्धिगुणा इम
सुस्ससनि पाहपुच्छति ॥२२॥ सुस्सुसति णाम सोतुमिच्छति, आयरियस्स विणयं पउंजति, विणओववेयस आय| रिओ सविसेस सुर्य उत्रदिमनि, अनो मुम्मूमा मुषणाणग्गहणस्म उवग्गई वट्टइ, तहा पडिपुच्छाइणोऽवि सुयणाणस्स उवम्गहे & चेव वति । पडिपुच्छाणाम मंकियम्म वीसग्यिस्म वा जा पुणो पुणो पुच्छणा, सुणेति णाम णिसामेति, गेहति अवधारयति,
हाति- मग्गति, मुतथपर्द गवेमतित्ति वृत्तं, अपोहए णाम एवमेतं ण अन्नहा इति निश्चित करेति, धारति परियट्टणुपहाहि, गणाति, करेति सुत्तोबदेसे मम्ममायरनित्ति । . & एवमेतं, सुपणाणं सम्मत, सम्मसंच दुविहमवि परोक्खं । इयाणि तिप्पगार पच्चक्खं भण्णइ, नत्य पढमं ताव मोहिणाणं.
मणति, वस्स य पपडिमेयपरिमणत्वं इम गाहासुतं
SUAE%EKA