________________
CAMERASHTR
नमस्कार आमरक्खओ, धीनाए नम्म सम मेपनि, नाए भणिनो- वीमत्थाणं घोलचम्म पाहाणाणं भरेतूणं रुक्खाओ मुयाहि, तत्थ जो ण चैनयिकी व्याख्यायाल उत्तसति तं लएहि, पडहं च तालेहि, बुज्झावेह य खरखरएणं जो ण उत्तसति तं लएहि, सो वेतणगकाले मणति-मम दो देहि बुद्धिः
असुग २ वा, नेण भाणितं- मचे गिहाहि, किं ते एतहि ?, णेच्छति, भज्जाए कहणं, घीता से दिज्जतु, सा णेच्छति, सो तीसे से ॥५५४॥
४ वडति, दारक कटेनि, लक्खणजुलेणं कुईचं परिचडतिनि । एगस्म मातुलएणं ध्या दिण्णा, कम् ण करीत, मज्जाए चोइनो दिवे दिवे अडवीओ रित्ता एति, लडे मासे लद्धं कुलदो, सतमहस्सेणं मेट्ठिणा लइओ, अक्सयणिहित्ति। गंधम्मि, पाडालिपुने णगरे ।
पालित्तगा आयरिया गच्छनि,हनो य जोणिपहिं हमाणि निमज्जियाणि पाडलिपुत्तं-मुत्तं मोहितग लट्ठी समा मुदिओ ममुग्गओनि ला केणइ ण णाना, पालित्तयायरिया सहाविता-तुम्भेहि जाणह भगवंतिी, पाई जाणामि, सुत्तं उण्होदए छदं,मयर्ण विरायं, दिद्वाणि
| अग्गिमाणि, दंडओ पाणिए मुढो, मूलं गरुयं, मसुग्गनो जतुणा घोलितो उण्होदए, कदितो उग्याडितोय । तेणविय लाउयं| Bा राहल्लेऊण रयणाणि छूढाणि, नेण य मिविणीए सिम्बेऊण विसज्जित, अभिदंता फेडह, ण सक्कितं ॥ अगदे, परवलं णगरं
रोहेतु एतिति रायाए पाणियाणि विणासितवाणि, चिसकरो पाडितो, पुंजा कता, वेज्जो जवमेत गहाय आगतो, राया रुडो, वेज्जो भणति-सतसहस्सवेधी, कह ?, वीणाऊ हत्थी आणितो, पुच्छवालो उपाडिओ, तेणं चेव वालम्गेण तत्व विसं दि, विवणं करतं दीसति, एस सन्चो विम, जोवि खाएति मोपि विसं, एवं सतसहस्सवेधी, अस्थि णिचारणविधी , चाढं तत्थेव | ॥५५४॥ अगदो दिण्णो पसमंनो जाति ॥ रहिय गणिया एकं चेत्र, पाडलिपुत्ने दो गणियाओ-कोसा उबकोसा य, कोसाए समं यूलभन्न-13 | सामी अच्छितो आसि, पन्छा पञ्चइनो, ताहे वरिसारत्तो तत्थ गतो, साविका जाया, अबभस्स पन्चक्खाइ, णण्णत्थ रायाभि
A