________________
सममः कोपसमोः
उपाधान
पसारितो, साए परमाए सद्धाए दिलं, पंन दिव्वाणि, मन्थयो घोओ, अदासीकता । आवश्यक
दाभूमी बहुमेच्छा पेढालग्गाममागमो भगवं । पोलासयंमी ठिगराई महापडिम ॥४-४०१४२७ ।।
ततो सामी दढभूमी गतो. तीसे बाहि पेढाले नाम उज्जाणं, तस्य पोलासं चीतपं, सत्य अहमेणं भनेण अप्पाणएण ईसिंपनियुक्तीसग्मारगण, इसिपम्भारगतो नाम ईसि ओणओ कामओ, एगपोग्गलनिरुद्धदिही अणिमिसणपणो तत्यवि जे अचित्तपोग्गला तेसु दिहि
निवेसेति, सचित्तेहि दिट्टी अप्पाइजनि, जहा दुष्वाए, जहाममवं सेसाणिवि भासियन्वाणि । अहापणिहितेहिं गत्तेहिं सञ्चिदिएहिं सागुत्तेहिं दोवि पादे माटु बग्धारियपाणी एगराइयं महापडिमं ठितो।। ससको य देवराया सभागना भणनि हरिसितो वयणं । तित्रिवि लोग समस्या जिणवीरमणं चले जे ॥४-४११४९८||
सोहम्मकप्पवासी देवो सकस्म मा अमरिमेण | मामाणियसंगमओ बेति सुरिंद पडिणिविट्ठो ॥४-४२२४९९।
लोकं असमत्यति बेहए तस्स चालण काउं । अज्जैव पासह श्मं मम वसगे भट्ठजोगतवं ॥ ४-४३१५०० ॥ ल अह आगतो तुरंतो देखो मकस्ममो अमरिसेणं |कासी य य (ह) उपसर्ग मिच्छादिट्टी पडिनिविष्ठी ।।४-४४।५०१॥ * तेण कालेणं तेणं समएणं सक्के देविंद देवराया जहा अवहारे जाव बहहिं देवेहि देवीहि च सदि सपरिवुडे विहरति जाब
सामि च तहागतं ओहिणा आमोएनि, आमोएना हतुवचिन आणदिए जाब सिरसावन मत्यए अंजलि कटु एवं बयासी-जमो त्पुर्ण अरहताणं जाव सिद्धिगतिणामधेर्य ठाणं संपताण, णमोऽन्धुणं समजस्स भगवतो महतिमहावीरवदमाणसामिस्स गातकुलप