________________
श्री अधुटाणं कुमारकोडणि संपामोक्खाणं मट्ठीय दुईतसाहाणं वीरमेणपामारखाणं एगवीसाए वीरसहस्सा महमेणपामुक्खा- मवाध्यकबारम्यादाण छप्पबाए बलगमाहाणं मषिणिपामक्खिाणं रत्तीसाए महिलामाहस्मीणं अणंगसेणपामोक्खाणं अणेगाणं गणियामाहस्सी .साने
अबार्सि च बहणं ईमरतलवर जाव सन्धवाहप्पमितीणं वेयमिरिमागरपेरंतस्म य दाहिणभरहस्स पारवतीए गगरीए आहेवा उपोषावर
४जाच पालेमाणे विहरति । तेणं कालेण तेणं समएणं अरहा अरिहणेमी, बनो, बारवतीए जाब विहरति । तेण कालेणं तेणं समएणं
अरहतो अरिदुर्गमिम्म अनेवामी छम्भातरो अणगारा जाव उग्गतबा ओराला चोद्दसपुदी चउमाणोवगता सरिसगा मरिचया ॥३५६|| |सरिचता पीलुप्पलगगवलप्पगामा मिरिवच्छंकियवच्छा पसस्थवसीमलक्खणघरा कुसुकुलयमद्दलगा गलकुन्नरसामाजा ओपसी
| तेयसी बच्चसी, जसमी ते य पञ्चज्जादिवसादो आरम्भ मामिणा अन्भणुमाता छडूंछद्रेणं अणिक्खिनेगं विहरति ।
तर ते अबया पारणगमि पढमाए सहायति विनियाए प्राण ततियाए तिहिं सिंघाडबिारवति अउंति । तत्थ एगे संघाडए उच्चणीयमजिसमाई कुलाई अडते वासुदेवस्स देवतीए देवीए मिहमणुपबिहे, साय हे पासिसा हजाच महासणातो अम्मुद्देत्ता पाउयाओ ओमुयति, ओमुयित्वा अंजलिमउलियहत्था सत्तट्ट पदे मंता तिक्मवचो बायाहिण जाव णमंसित्ता सिंघकेस| रंगमच्छंडिकामोदकथालेण मनं चेत्र पडिलाभेति, पडिलाभेत्ता बंदति, वैदिचा पडिविसज्बेति, तया णं दोच्च संघाडए, एवं सच्चेवि, णवरं तच्च पडिलामेत्ता एवं वयासी-किं भने ! कण्हस्स वासुदेवस्स इमीसे वारवतीए जाब देवलोगम्भूताए जिग्गथा ॥३५६।। अउमाणा मत्नपाणं ण लभति, नोण नाई व कुलाई भत्तपाणाए भुज्जो भुज्जो अनुपरिर्सवि, तत्थ देवजसे जाम अणगारे एवं व०-यो खलु देवाणुप्पिए ! एवं एनं. किंतु अम्हे छन्भायरो सरिसगा जाव संपाइएनं अडमाणा तुझ गई अणुप्पविट्ठा, ते