________________
चूर्णी
*
नेवाणचरिमनिबंध च उकित्तमाणं २ महता २ सट्टेणं कुहुकुहुकुहस्स परु जाव कालंतरेण अप्यसोग जात यादि होत्या । एवं आवश्यक अंतगादसासु ॥ निमित्तं
रायुर्मेदः IPI दंडकसमत्वरज्जू ॥८-२१७२०।। मुस्तपुरिसनिरोहे॥८-३१७२६।। दंडेहिं ताव पिडितो जाव मतो, एतं निमित्तं, एवं नियुक्ती
४ सन्चस्थ विमासा । एतेहि निमिनेहि वाघानो आउयस्स भवति, आहारे जो अतिरहुत्तेण मरति, तत्थ मरुएण दिबुतो-सो अट्ठारम
बारा भुणे पच्छा सूलेण मनो। अनी अणहारण मतो। विमण वा संजुलं जो आहारं भुजति । देयचा अच्छिवेयणादी सीनादी ॥३६६॥दया। परषातो विज्जुए वा तडीए वा पेल्लियस्म । फासे जहा तयाविसेण सप्पेणं छित्तेणं विसं चडति, जहा वा भदत्तस्स इत्थिः
स्पर्ण तमि मते पुषण भणित-मए मचि भोगे झुंजाहि, नीए मणित-ण तरसि, ण पत्तियाते, ताहे तीए घोडतो आणाविओ, | पडीए आलिद्धो, कसओ कर्डि णीतो जाब सव्वा गलितो, ताहे मुक्खएणं मतो, तहवि ण पत्तियत्ति, ताहे लोहपुरिसो आणीतो ताहे उवसन्तो जाव विलीणो। आणापाणुनिरोहेणं जहा छगलगादी । एस सनविहो आपुउवघातो । एवमादीहिं जे सोवकमा तेसि आयुवाषातो भवति, सेसाणं ण उवकामिज्जति । के पुण मावकमा निरुवकमा वा १, नेरइया देवा असंखेज्जवासाउगा तिरिया ! मणुया य उत्तमपुरिसा चरिमसरीरनि, मेसा मतिया, देवा णारया असंखज्जवासाउया य छम्माससेसाउवा बाउगाणि बंधति,Insan परमविजायुआणि, सेसा तिभागसमाउया निरुबक्कमा, जे ते सोवकमा ते सिया विभागसेमाउा परमविनायुजं पकरेंति सिय४ तिभागतिमागबममाउआ मित्र तिभाग ३ मेसाउआ पकरेंति, कोऽनयोः प्रतिविशेषः १, इमाण मनिचयो तिब्बो इमाण मो मिढिलो, सोक्कमस्स उपवनमेचम्स आग्दं जन्य कन्वा (च्च ) ति तत्व जोयद्विज्जति, निरुवकमेणं अवस्सं ते ठाणं पावियन्वं । तिभागो
CtKkG