________________
बावहतो जेसि जीवाणं ओहिण्णाणस्स विसओ सो तप्पमाणेहि चेव खडेहिं सुमन्मवसियस्स परिषद्माणो परिवद्माणो जाहेऽसंख-15 आवश्यकतज्जबारे परिवड़ितो भवति ताई सा असंखेज्जगुणवड़ी भण्णति, संखेज्जगुणधुडीओ य असंखेज्जगुणबुडी बहुतरिया मवातिति । चूर्णी
| खेचकालाणं च चट्ठी चउनिहावि मणिता, इदाणि एतसिं चेव खेत्तकालार्ण हाणी माणियब्वा, मावि य एवं पेच णिरवसेसा, श्रुतक्षान हाणिअहिलावेणं चउव्यिहा भाणियच्या, णवरं सा असुभावसियस्स भवतिनि । एवमेसा हाणी गया ।। बडीओ हाणीजओ य
| खेत्तकालाणं गयाओ । इयाणि दन्वम्म वृडीओ य हाणीओ य दुविहाओ मण्णति, तत्थ वड्डी इमा, तंजहा-अणंतभागवूड्डी वा | अणंतगुणवुड्डी वा । तत्थ अर्णतमागवड्डी णाम जाबतितो जेसि जीवाणं दच्चाणि पहुच ओहिणाणस्स विसओ भवनि नेसि जो अणंततिमो मायो तावइओ सुमज्झसियम्स जाहे भागो पुरुबुपण्णयानो ओहिण्णाणायो अहिओ समुप्पज्जति ताहे सा ओहिण्णा| णस्स अबंतमागवडी मवति, अणंतगुणवृद्धी णाम जावतिओ जेसि जीवाणं दव्वाणि पडुच्च ओहिण्णाणस्स क्सिओ मो य नष्पमा| मेहिं चेव खंडेहि सुमज्झवीमयम्म परिचड्डमाणेहिं २ जाहे अणंतबारे बडिओ भवति नाहे सा अर्णतगुणवुड्डी मण्णनि, अर्णनमागबड्डीओय अणतगुणचड्डी बहुतरिका गायध्वनि। दब्बवुड़ी गना । इदाणिं तस्सेव दष्वस्स हाणी मण्इ, साचि एवं चेव णिरवसेसा हाणिअभिलावेण माणियच्या, णका सा हाणी असुमज्वसितस्स भवतित्ति । एवमेसा दबस्स हाणी गता, दब्बं पहुच्च बुड्डीओ हाप्पीओ य मताओ । इदाणिं पज्जवे पहुच छब्बिहाओ घुडिहाणीओ मणति, तत्व पुचि ताव बुड्डी मणामि, तंजहा
अर्णतभागवृड्डी वा असोज्जइमामबड्डी वा संखेज्जतिभागवुड्डो वा अणंतगुणवढीपा असंखेज्बतिगुणबड्डी वा मखेज्ज-8॥६॥ IPमुणवडी वा, तन्थ अणतमागत्रुट्टी जहा दण्वस्स अगंतभागवड्डी मणिया तहेव माणिकच्या, गवरं हह पज्जवामिलाबो माणियन्वारी,