________________
तीवमंदे स्पषेकाः
आवश्यक
श्रुतज्ञाने
॥
६
॥
असंखेजतिमागवुड्डी संखेज्जतिमागवुडी य जहा खेत्तकालाण तहेब माणियध्वा नवरं पज्जवाभिलायो माणिवव्यो, अणतगुणबुड्डी जहा दख्वस्स मणिया तहा माणिपन्या, णवरं इह पज्जवामिलावो माणियचो, असंखज्जगुणवडी संखेज्मगुणवडीय एयाओ दोऽवि | जहा खेचकालाणं मणियाओ नहा माणियवाओ, णवरं इह पन्जवामिलावो माणियन्यो । एचमेसा छविहा पज्जषयुट्ठी मम्मत्ता । इदाणि तेसि चव पज्जवाणं हाणी मण्णति, सा एवं चव गिरवसेसा हाणिअभिलायेण माणियल्वा, णवरं सा हाणी अमुमसवसितस्स भवतिचि । एवमेसा छन्त्रिहा पज्जवहाणी मणिया । बुट्टीओ हाणीओ य पज्जवे पहुष भणियाओ । एवमेव चलन्ति दारं सम्म । इदाणिं तिब्वमंदनि दारमागर्न, तंजहा
फडा य अमंग्वेज्जा० ॥ ३१ ॥ निव्वमंददारपदरिमणधं इमो जालकडगदिद्रुतो की जहा जालकडगस्स अंनो दीवको पलीविजो, ततो तम्म पईबस्म लेमानो नहिं जालंतरेहिं निग्गच्छति, णिग्गताश्री य समाणीओ चाहिं अद्वियाणि रूविहवाई उज्जोवेति, एवं जीवस्सवि जेमु आगासपदेमेसु ओहिण्णाणावरणिज्जाणं कम्माण खावममो भवति तेसु ओहिण्णाणं समुप्पज्जति, | जेसु पुण आगासपदंसेसु ओहिण्णाणावरणक्खओवममो णन्थि नेमु ओहिष्णाणं ण उपज्जति, जेसि जीवाणं केमुवि आगासपदेसेमु
ओही उप्पण्णो केसुवि न उप्पनो, तत्थ जसु उप्पणो ते फडमा भण्णंति । अण्णे पुण एवं भणनि जहा-एवं जीवम्सवि जेसिं जीवप्पएसाणं ओहिण्णाणावरणिज्जाणं कम्माणं खओक्समो भवनि तेसु ओहिष्णाणं समुप्पज्जइ, जेमि पूण जीवस्स जीवप्पएसाण ओहिष्णाणावगणिज्जाणं कम्माणं परिथ खओवसमो तेसु ओहिण्णाणं ण उप्पज्जइ, तेमि च जीवाणं केवि जीवप्पएयेमु ओहिण्णाणं उप्पण्णं केमुवि जीवप्पएसेसु ण उप्पण्णं, तत्य जेसु उप्पण ते फागा भणति, एतच्च
****
ECH
६
॥
उप्पण्णं केसान कमाणं गरिय नामवनि तेसु आण एवं भनि ।
**