________________
श्री
आवश्यक
चूर्णां श्रुतज्ञाने
॥ ५९ ॥
अद्धा अट्टा० || १८ || अद्धा णाम कालो भण्णति, तम्स कालस्म अवड्डाणं जहांणं एकं समयं उकोणं छावि सागरोवमाणि मातिरेगा. ताणि पुण छावा सागरांवमाणि साइरेगा जो अणुत्तरेसु विमाणसु उकोसडितितो दो पारा उववज्जह तस्स भवति, मानिरे में जं मणुम्सभव आउयं देभ्रूणा वा पुव्वकांडी अप्पतरगं वा काले एवं सातिरेगं भवतित्ति, जो य एसो एको समतो एयंमि गाहापच्छ जहणेण भणितो एसो चउण्हवि दव्वणि अवद्वाणर्ण अप्पप्पणो सट्टा भणितोनिकाऊण इहं न मणितो । अवद्वानिदारं सम्मनं । इदाणिं चलेनि दारमागतं नं च चलं बुडि वा हाणि वा पटुच्च भवति, साय बुड्डी चा हाणी या इमेण प्रकारेण भवान, तेजहा
बुडी वा हाणी ० ॥ ५९ ॥ तत्थ तस्स कालस्य य बुद्धी चउध्विधा भवति, नंजहा संखेज्जतिभागवुड्डी वा होज्जा असंखेज्जति भागवुड्डी वा होज्जा संज्जगुणवृद्धी वा होज्जा असंखेज्जगुणबुडी वा होज्जा, तत्थ संखेज्जतिभागबुडी नाम जावतितो जेसिं जीवाणं ओहिणाणम्स विमओ तम्म जो संग्वेज्जइमो भागो तायइतो सुभावमियम जाहे मागो पुप्पण्णवाओ ओहिणाणाओ अहिओ समुपज्जन नाहे या ओहिष्णाणस्न संखज्जतिभागबुडी भण्णति. असंखेज्जतिमा गड्डी नाम जावतितो जैस जीवाणं ओहिष्णाणस्म विमओ तस्स जोऽसंसेज्जइमो भागों तावतो सुभज्झसियस्स जाहे भागो पुष्पण्णयाओ ओहिण्णाणाओ अहिओ समुप्पज्जति ताहे आहिणाणस्मज्जतिभागी भाइ, जा य एसा मेसेज्ज निभागड्डी एसा संखेज्जभागव डीओ थोक्तरिया णायच्चान. मसेज्जगुणबुडी नाम जावनिओ जॉर्म जीवाणं ओहित्राणस्स विमती सो तप्यमाणहि चैव खंडि सुभावसियस्स परिमाणां २ जादे संखेज्जे बारे परिवड़िओ भवति ताई सा संज्जगुणा वृड्डी भवति, असंखेज्जगुण बुद्धी णाम
चले वृद्धिहानी
॥ ५९ ॥