________________
श्री
चलद्वार
आवश्यक
चूर्णी श्रुतज्ञाने ॥५८||
अवट्ठाणं चउच्चिह, तंजडा--दव्यावहाणं खेतावडाणं कालावट्ठाण भावाक्ट्ठाण, ते च अबढाणं चउचिहपि दोहिं गाहाहिं भणिहामि, अवस्थान तत्व बंधाणुलोमं पड़च्च एमाग गाहाए पवि ख़त्ताबहाणं ततो दचावट्ठाणं पन्छा मावावट्ठाणं च भणिहामि, कालावट्ठाणं चउपह अबढाणाणं जं जहा णय अट्ठाण तं वितियाए गाहाए भणिहाम, तत्य जा मा पढमा गाहा सा इमा
तं.-वित्तस्स अपहाणं 119) नन्ध खनगहणणं भवखेत्तम्म गहणं क्रनं, तं च भवं पटुच्च ओहिनाणं जहण एक समय होज्जा, उक्कोसणं नेतीमं मागरीवमाणि होज्जा, एन्थ एगो ममओ निरियस्म वा मयस्स चा भवति, कही, जस्म कस्सइ एकमि समए ओहिण्णाणं उप्पणं चिनियममा म आउयं पहोणं चव, अतो निग्यिमणुयाणं एगो समओ मब पडूच्च ओडिनार्ण मंभवति,15 देवम्स वा मिच्छद्दिहिस्स एग समयं सम्मनं पडिवन्नम्म, नवरं विनियसभए आउयं हीणं चव नम्मित्तिकाऊणं देवेवि एनं ममओ
ओहिणाणस्स भविज्जा, उक्कोमयं पुण तेतीमसागरोवामियं भवतानद्वाणं देने परइए पसरूच भविज्जा, दबबट्ठाणं जहणोणं एक | समयं उकोसेणं भिन्नमुहतो, भिन्नमुहतो णाम ऊणा मुहुनानि वृत्तं भवति तं च भिन्नमुहु ओहिण्णाणी पगदर णिनगेवउत्ती अच्छेज्जा, ततो परणं निराहमगहमाणो ण मकति तंमि दव्यंमि उपउत्तो अच्छिउं, एत्थ दिद्रुतो पुरिसो, जहा कांह पुरिसा अइव | सण्डसइए पासछिह णिरतगंवत्ता न सकेति दोहं कालं अच्छितुं, एवं सो ओहिणाणी तीम दव्वे पिरतरं उपउत्तो ॥ सकेति भिण्णमुहुत्ताउ परं अच्छिउनि. भावओवि अवठ्ठाणं जहणणं एक ममयं, उक्कोसेण सत्त समया, किं कारणं , जम्हा तिव्वयरेण "
॥५८॥ उबओगेण दव्यम्म पज्जवावलंभा भवनि, अश्रो निचोवआगेण व सुठुतरं निरोहमसहणोन सक्केति तंमि पज्जए सत्तण्हं अट्ठण्डंग का समयाण उवरि अच्छिउंनि, एवमेम एकाए गाहाए अस्थो भणितो, इयाणि वितियाए गाहाए अत्यं भाणिहामि, सा य इमा, नंजहा
CieIRK
RKES