________________
चूर्णी
उपोदवान नियुक्ती
Mसा घंटा लहुपरक्कमो पादत्ताणियाधिवनी पुष्फओ विमाणकारी दक्षिणा णिज्जाणभृमी उत्तरपुरथिमिल्ला रतिकरपञ्चता मंदरे | श्री आवश्यक समोसरितो जाच पज्जुवामनि । एवं अवमेमावि इंदा आणियचा जाव अच्चुओनि । इमं ाणत्तं-बउरासीनिमसीनी ऋषमस्य वायत्तरि सत्तरी य सट्ठी या । पन्ना चत्तालीसा, नीमा वीसा इससहस्सा ॥१॥ एते सामाणियाणं ॥ बत्तीस
जन्ममहः *अदृषीसा, पारस अट्टेव चतुरो मयसहस्सा । पन्ना यतालीसा छच्च सहस्सा सहस्सारे ॥२॥ आणयपा
प्रणयकप्पे, चत्तारि मया अच्चुने उ निषिमता | पने विमाणा॥ इमे जाणविमाणकारी देवा, संजहा-पालय ॥१४॥
पुप्फय सोमणस, सिग्विच्छ य दियावत । कामगते पीइगमे मणोरमे विमल सन्वतोभद्दे ॥ सोहम्ममाणं सणकुमारगाणं बंभलोयगाणं महामुक्कगाणं पाणयगाणं इंदाणं मुघोसा घंटा हरिणगमसी पादत्ताणीयाहिवती। उत्तरिल्ला णिज्जाणभूमी दाहिणपुरन्धिमिलो रतिकरगपवना, ईमाणमार्ण माहिदलनकसहस्सारअच्चुआण इंदाणं महाघोमा घंटा लहुपरक्कमे पादनाणीयाहिवनी दम्विणिल्लिए णिज्जाणमग्गे उत्तरपुरात्थिामल्ले रतिकरगपञ्चते, परिसाओ पा जहा जीवाभिगमे ।। आयरक्खा समाणियचउग्गुणा मन्त्रसि, जाव विमाणा सब्बेसि जोयणसयसहस्सविच्छिा , उच्चत्तेणं सविमाणपमाणा, महिंदज्या सव्वेसि जोयणसाहस्मिया, मक्कवज्जा मंदरे समोनरति जाब पज्जुपासेति । | तेणं कालेणं तेणं ममएणं नमरे अमुरिंदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणमि चउका सड्डीए सामाणियमाहस्मीहिं तिनीमाए नायत्तीसएहिं चाहिं लोगपालेहिं पंचहि अग्ममहिसीहिं सपरिवाराहि तिहि परिसाहि
॥१४५॥ ट्र सहि अणीयहि मत्तहिं अणियाहिवनीहि चउहिं चउमट्ठीहिं आयरकावसाहस्सीहिं णं अनहि य जहा सक्के, णबरि इमं णाणतं
147