________________
श्री
दुमी पादत्ताणीयाहिवती ओधम्मग घंटा विमाणं पभासं सहस्साई महिंदज्झतो पंच जोयणसयाई क्मिाणकारी आमितोगिओ आवश्यक देवो, अवसिट्ठ तं चत्र, जाव मंदर समोमरति पज्जुवामति ॥ तेणं कालेणं तेणं समएणं बली असुरिंदे एमेव, गवरं सर्द्धि सामाणिय-12 ऋषभम्य
जन्ममहः साहस्सीओ चउगुणा अातरक्वा महामो पादत्ताणियाधिवती महाओघम्सरा घंटा, मेस तं चेन, परिमाओ जहा जीवाभिगमे। उपोद्घात नियुक्ती
तेणं कालेण तेणं समएणं धरणे नहेर, पाणन छ सामाणियमाहस्सीओ छ अग्गमाहसीओ चउगुणा आयरक्खा मेघस्मग थंटा का
रहसेणो पादत्ताणीयाधिवती विमाण पणुवीमं जोयणसहस्साई मदियो अडाइज्जाई जोयणसयाई, एवं अमुरिंदवज्जियाणं ॥१४६॥ मवणवासीइंदाणं, णवर- अमुराणं ओघम्मरा घंटा जागाणं मेघस्मग सुबमाणं इंसस्सरा विज्जूणं कोचस्मरा अग्गीणं मंजुस्सरा
दिसाणं मंजुघोमा उदहीणं सुसग दीवाणं मधुरस्मरा वाऊणं नंदिम्मरा थणियाणं नदियोसा 'चउमट्ठी सट्ठी खल सच्च सहम्सा उ असुरवजाणं | सामाणिया उ एए नउग्गुणा आयरक्खा 3॥१॥ दाहिणिल्लाणं पादत्ताणाधिवती कद्दसेणो उत्सरिल्लाणं दकयो । वाणमंतरजोइमिया णेयव्वा एवं चेत्र, णवरं चत्तारि मामाणियमाहम्सीओ चत्तारि अम्गमाहितीओ मोलम आयरक्खमहस्सा, | विमाणा सहस्सं महिंदजाया गणवीस जोयणमयं, घंटा दाहणार्ण मंजुम्सरा उत्तराण मंजुघोसा, पादनाणीयाहिबई विमाणकारी तब आमियोगा देवा ॥ जोइमियाण मुम्मग मुम्मरणिग्योमा घंटाओ, एवं पज्जुवासंनि ।
॥१४॥ । तर गे से अच्छुए देविंद देवराया महं देवाधिवे आभियोग्ग देवे सद्दावेति सद्दावेत्ता एवं पयासी- खिप्पामेव मो महत्थं महवं महसिं विपुलं तिन्यगगभियं उघडुबेह, तएणं ते हटुतुहु जाच पडिमुणेत्ता उत्तरपुरथिम दिसिमागं अवक्कमेत्ता वेउब्धि-12