________________
:
श्री
आवश्यक
चूर्णी उपधात नियुक्ती
॥२९०॥
ST251
कालो मविस्मति ?, तन्थ चोरभयं ना ते जाणंति एस पुणो पुणो पलाएति मन्ने एस चारितो होज्जा, ताहे सो तेहि घेतून जिस हम्मति, मामी पच्छन्ने अच्छति, ताहे सो भणनि जति मम घम्मायरियस्स अस्थि तवो तेतो या तो सब्बो एस मंडवो डज्झतु, ततो उङ्गां । पच्छा ते लंघुगं गताः तन्थ दो पतिया भायरो मेहो य कालहस्थी य, सो कालहस्थी चोरेहिं समं उद्घाइजो, इमे य दुयगे पेच्छति, ते भर्णति के तुझे १, सामी मिणीओ अच्छति, ते तत्थ हम्मेति ण य सार्हेतिति तेण ते बंधिऊण महलस्स मातुगस्म पसिया, ते जव भगवं दिट्ठीनं चैव उसा पूतितां खामितो य, तेण सामी कुंडग्गामे दिलेल्लओ, ततो युको समाणो मगरं चिंतेति बहु कम्मं निज्जरेयब्वं लाढाविमयं वच्चामि ते अणारिया, तत्थ णिज्जरेमि, तत्य भगवं अन्यारियदितं हिदए करति ततो मगवं निग्गतो लाढाविसयं पविद्रो, कम्मनिज्जरातुरितो, तत्थ हीलणनिंदणाहि बहुं निज्जरेति जहा बंभचरेस, पच्छा नतो शीति, तत्थ पुत्रकलसा णाम अणारियगाम तत्यंतरा दो तेणा लाढाविसयं पविसितुकामा, ते अत्रसउणो एतस्सेव वहाए भवतुभिकट्टु अभि कड़िऊणं सीमं छिंदामीति पहाविता, ताहे सिद्धत्थेण ते असी तेर्सि जेव उपरि छूढो, तेर्सि सीसाणि छिन्नाणि, अन्ने मणेति संण आहिणा आमोहसा दोऽवि वज्जेण हता । एवं विहरंता भद्दियं णगरीं गता, तत्थ वासारचे चाउम्मासखमणेण अच्छति, विचित्तं तवोक्रम्मं ठाणादीहिं । एन्थ गाथाओ
चोरा मंडव भोज्जं गोसाले वहण नेत्र सामणया । मेहो य कालहस्थी कलंबुगाए य उवसग्गो ॥४- २४।४८० ॥ लाडेसु व उवसग्गा घोरा पुनकलसा य दो नेणा । वज्जया सणं भद्दिय वासासु चउमासो ||४-२५।४८१ ।।
"
कालमेघास्तिनाँ
॥२९०॥