________________
1. वलीवि सविडीए णिग्गो जहा हमनधिभासा जाव सामीण पेच्छति, पच्छा अद्विति काऊण जस्थ भगवं बुन्यो तत्थ धम्मचक्क श्रीनवमआवश्यक
चिन्धकारेति, तं मन्चरयणामयं जोयणपरिमंडलं, जीयणं च ऊसिता दंडो. एवं के इच्छति, अन्ने मणति केवलणाणे उप्पने तहि चरित चूौँ ।
गनो, ताहे मलोगण धम्मचक्कविभनी अक्खाता, नेण कतंति । उपविधान
मगवत्
श्रेयांसनियुक्ती एवं विहरतो मामी आगना विणीयं, तस्य पुग्गिनालं णगर उजाणं सगडमुह. तत्थ द्विती, सूरुग्गमणवेलाए णग्गाहहेवाणि
मवाः ॥१८॥
विद्वस्स जाव कंबलणाण उप्पन्न । देवा आगता महिम कति, सव्यतित्थगगण य केवलणाणे उप्पण्णे सको अवहितं कसमंसुरोम | णहं करइ, उमभमामिस्म पुण जडाओ मोभयनिति ण छिनाओ, कणकगिरी अंजनरेखायत , भरहस्म य चारपुरिमा णिच्चमेचदिवसदेवसियं बमाणि णिवनि, नहिं तम्म णियदिन, जहा-तित्थगरम्स गाणं उप्पन्नति, आयुहधरिपणावि णिवेदितं,
जहा- चकरयणं उत्पन्न, नाह गा चिनउमारद्धा, दाण्डपि माहेमा कायया, कतर पुचं कौमित्ति, ताह भणति-तानाम पतिए 18 चकं पूयितमेव भवनि, चकम्मवि मामी पणिज्जो, नाहे मबिड्डीए पत्थिता, भगवतो य माता भणति भरहस्स रज्जावभूति | दणं-मम पुनी एवं चत्र णग्गओ हिंडात, ताहे भरहा भगवतो विभूति वननि, सा ण पचियति, ताई गच्छंतेण मणिता--एहि
जा ते भगवता विभूति दाग्माम, जदि एनिमिया मम महस्सभागंणवि अस्थिति, नाहे हत्यिवंधण गीति, भगवती य छत्ता
दिच्छन्नं पेच्छंनीण केवलनाणं उप्पन, नं समयं च णं आयु युट्वं सिद्धा, देवेहि य से पूया कना, पढममिदोनि काऊणं ४॥ दखीरोदे दा ।