________________
1
श्री आवश्यक
चूर्णी उपोद्घात
निर्युक्ती
॥१८२॥
तत्थ समोरणे भगवं सादी धम्मं परिकति, तत्थ उससेणो णाम भरदस्स रनो तो सो घम्मं सोऊण पचतो, तेण तिहिं पुच्छा चोदाई हिनाई, उत्पन्न विगत धुते, तत्थ भी पल्वया भरहो सावओ, सुंदरीए ण दिले पव्वाइ, मम इत्थिरयण एमत्ति, मा साविंगा, एस चउन्विा समणसंघा । ते य तानसा भगवतो गाणं उप्पन्नंति कच्छमुकछवज्जा स भगवतो मगामे पच्यता, एन्थ समासरणे मिनिमादिया बहवे कुमारा पव्हता, किं कारणं मिरीयत्ति मनति ?, मो जामेतओ मिरीइओ मुयतीति तेज मिर्गयी ।
पता३ ।। १२६ ।। मो य गामचितओ देवलगाओ चइता भरहस्स रनो चम्मा देवीए उपयो, मरहो तु सामिस्य अट्टाहियमधिनं काऊ अनिगतो. इयाणि चकस्य पूर्ज काउकामो जात्र मोहासणचरगते पुरत्याभिमुहे सन्निसने कोईवियपुरिसे सहायता आणवेति-विपामेव भो ! विणीनं गयहाणि मभितर बाहिरियं आसियनमज्जितोयलितं जाव गंधवट्टि -
terest णामेव उपागच्छनि, उवागच्छिता मज्जणघरं अणुपधिमति, अणुपनिमित्ता मुत्ताजालाउलाभिराम जाव ममिव्यपणे परत पुगंधमधगते पडिणिक्यमति २ जेणामेव आयुधवरसाला जणब से दिव्ये चकरयणे तेथेच पडारंन्थ गमगाए, नए णं सम्म बहवे गती मतलब रमाईबिय जाय सत्थवाहप्पभितओ अप्पेगतिया उप्पलहत्यगता जाव मयसम्मपनहत्थगता भरहरायं पितो पिटुता अणुगच्छेति । तए णं तस्स बहुओ खुज्जाओ चिलातीओ चडभीतो जाव णिउणकुमलाओ विणताओं अप्पेगतिताओं कल सहत्थगताओं अप्पे० विगार जाव धूक्क छुहत्थमयाओं मरहं राय पितो पितो अणुगच्छति, तने णं मे भरहे गया सच्चिङ्गीए सव्वजुतीए जाब णिग्घोसणाइयरवेणं जेनेव आउहघरमाला जेणेव
184
श्रांऋषभचरितं
भगवत्
श्रेयांस
मयाः
।। १८२ ॥