________________
श्री आवश्यक
॥१८३॥
से दिव्यचकरपणे तेणेव उपागल उपगच्छत्ता चकरणम्स आलोए पणामं करेति करेता लोमहत्थगं परानुमति २ च तं चकं लोमहत्वएणं पमज्जति पमज्जिना दिदा दवारा अभुकम् अभूवता सरणं गोसीसचंदणेणं पंचगुलितलेणं चच्चिकं चूर्णौ दलपति दलयिता अहि रहि यि मयि चुहिय वामहि व अच्चेति अच्चेता पुष्कारुणं मालारुणं गंधारुणं उपोद्घात चुनारुहणं वण्णारुणं आमरणाहणं करोति करेता अच्छे सहहिं महिं रचनामए डि अच्छरमतंदुलहिं चकरयणस्स पुरतो अट्टमंगलए निर्युक्तौ ४ आलिहइ, आलिहिता वम्हग्गहितकरतलपभविष्यमृणं दमवणं कुगुण शुकपुप्फपुजावयारकलित करेति, करेला चंदप्पभवरवरुलियाविमलडंडे जान ध्रुवं दलयनि २ क्विन आयाहिणपाहिण करेति करेता सत्तदुपयाई पच्चीसक्कनि २ बाम जाणुं अंचेति अचेना दाहिणं जणुं धरणिभि हि तितो मुद्राणं धरणिनलंसि णिवाडेति णिवाडेचा ईर्सि पच्चुखमति २ करतलपरिग्गहितं जाच मन्थर अंजलि कट्टु चकरयणम्य पणामं करेति करना आयुधघरसालाओ पडिनिक्तमति पडिनिक्तमित्ता जेणामेव बाहिरिया उबट्टाणसाला जेणेव नीहासणे तेथेच उपागच्छति उपागच्छत्ता सीहामणवग्गते पुरत्याभिमु पिसीद, विसीला अट्ठारस मेणिषमणीओ महावेति महावा विप्यमेव भो ! उम्मुकं उकरं उकिडं अदेज्जं अमेज्जं अभडप्पवेमं अडंड-! इडडिमं गणियावरणाज्जकलित अगतालायगणुचरितं अणुमुतिंग अमिलायमल्लदामं पमुदितपकीलितमपुरजणुज्जाणवंत विजयवेजमचकश्यणम्य अड्डा हिनं महामहिम कोना मंत्र एमागतियं विपामेव पच्चविद, तेsवि तहेव करिंति जाब पच्चप्पिणिति ।
तर में से चकरणे अहाडियार मिव्यताए ममाणीए आयुषवरमालाओ पडिणिक्खमति २ अंतलिस्खपडिव भजन
श्रीऋषमचरितं
मगवन्
श्रेयमिमवाः
॥१८३॥
185