________________
+
सामायिक जथा होर्हिति ते मणूसा जेमि मामाइयस्म सुत्ननिमिनं उवसंपदा होहिति, से य अद्धपढितेवि संजता चेव, जुगमासज्ज तेमिकताकृताव्याख्याय
सोधीकए भविम्सगि, जो जत्तियं जाणति सो तावतिएणं पडिक्कमति जाव न समाणेति, जथा पुर्व सामाइयं चोदमहिं पुन्चे- दिनिरूपणं ॥६०३॥
| हि विमासिज्जनि, संपनि थावणं, तथावि उवसंपज्जिज्जति, एवं एस्सेऽवि काले मोहिति, सा य सामाइयस्स तिण्ई निमितं उपसंपजिजज्जति- मुत्सस्स अत्थरम उभयस्स इति, सो चउविहं सोधिं करेति- दवातियारस्स खत्तकाल. भारतियारम्पति, पायच्छित्तं दिज्जति, दवं चेनगमनेनणं चा, खत्ततो जणवतं वा अडाणं वा, कालो सुमिक्ख दुमिक्खं वा, मावतो हदेण वा गिलाणेण चा: एवं आलोइए विणीतम्म दिज्जती, गो अविणीतस्स, सो जथा-अणुरत्तो भत्तिगतो अमुई अणुयत्तओ विसेसंणू। उज्मुत्तमपरितंतो इच्छिनमत्थं लभति साधू ॥१।। एतबिवरीनम्स न दातव्यं, दारं ॥ केरिसके खेने तप्पढमताए सामाइयं कातन्वं, तं दुविहं पणन-पगत्थं अपसत्थं च, तस्थ अपसत्य-मग्गघरं तणरासी० एवमादि अमजुण्णा । पसत्यं चेतितधर
चेतियरुखं वा, गाथा-उच्छुवणे सालिवणे पउमसरे पुष्फकलितवणसंडे । गंभीरसाणुणादे पदाहिणावत्तउदगादी P१॥ दारं ।। दिमाभिग्गहो-तिणि दिसाउ अभिगिज्झ उद्दिसितच-पुर्व वा उत्सरं वा चरिन्तियं वा, चरेंतिया जाए दिसाए। | तित्यगरो मण. ओहि चोद्दस दस णव जाव एगपुच्ची, जो वा जुगप्पहाणो आयरिओ जाए दिसाए । दारं ॥ कालो पडिकवेल्लयदिवसे वज्जेज्जा, अदुमि च नवमि च छढेि च चउत्थि नारसिपि दोहंपि पक्खाणं, पसत्थेस मुहत्तादिसु, तब्विरीते ण K६०३|| वकृति, रिक्वेसु केसु -मिगसिर अदा पूसो तिणि य पुवाई मूलमस्मेसा । हत्यो चिताय तथा दस विद्धिकराई। नाणस्स ॥१।। जम्स वा जत्थ अणुकूलं, विवरीतमप्पसत्थं, अहवा-संशागतं रविगतं विडेरं सग्गई विलंषि च । राहु