________________
सामायिक
· व्याख्यायां
||६०४॥
J
हतं गहभिण्णं च वज्जने सत्त नवसे ॥ १ ॥ दारं || गुणसंपदा णाम पुवं विजयो, जदि विणीतो इमे य से गुणा भवंति वो उद्दिसति, तंजथा- पियधम्मो दधम्मो संविग्गो वज्जभीक असदो य । तो दंतो दविमादि चिरब्बन जितिंदिओ उज्जू || १ || असदस्स तुलसमम्स य साधुहरतस्य (प्रयास) । एसो गुणसंपण्णी तव्विवरीओ असं| पष्णो ॥ ४ ॥ दारं ॥ अभिव्वाहरो नाम पमन्थेसु सउणेसु अभिनिष्वाहारन्तेसु, अहवा उद्दिसंतो अभिलवति कालिनसुते-सुत्तेनं अस्थेनं तद्दुमरणं उद्दिनामि, दिट्टिवादे दव्येहिं गुणेहिं पज्जवेहिं । दारं ॥
इदाणिं करणं कतिविहंनि दारं, आयरियस्स चउन्विहं तंजथा- उद्देसणाकरणं समुदेसणाकरणं वायणाकरण अजुष्णाकरणं, सीसेवि चउव्बिई, तंजथा उद्दिमिज्जमाणकरणं समुद्दिस्माणिज्जकरणं वाइज्जमाणकरणं अणुष्णविज्जमाणकरण | दारं ॥ कहंनि सामाइयस्स करणं कई संभवति, सामाइयम्स आवरणे णाणावरणं दंसणावरणं च तेर्सि दुविहाणि फट्टगाणि देसघाती य सव्वघातीणि य, सव्वधातिफडएहिं उदिष्णेहिं सव्वेहिं उग्धातिएहिं देसघाइफडएहिं अर्थतेहिं उपाइएहिं अणतगुणपरिवदीए समए समए विसुज्झमाणो २ पढमअक्खरलामं ककारलामं भवति, ततो पच्छा अनंतगुणविसोहीए विसुज्झमाणो रेकारं लमति, एवं सेसक्खरेऽवि । एवं करणं सम्मतं ॥
'करेमि मंते ! सामाइक' मिति सीम्रो सामाइयं करेतुकामो गुरुं आमंतति, मंवेति 'मदि कल्पाने सौरूपे च' जो कल्याणवंत इत्यामंत्रनं करोति, पाइतसेलीए वा भयस्यांतो गत इति भर्गातो भवतिति, 'मी मधे' तस्स छविहो निक्लेवो नामादि,
८०८
आचार्यादि करणं लामहेतु।
मदन्तव्याख्या
|६०४॥