________________
उपादातर
आवश्यक
आउक्खर चतुरासीति पुश्वमयमहम्मे सञ्चाउँ पालाना कालमासे कालं किच्चा अणालोयियपडिक्कतो बमलोए कप्पे दससागरो- श्रीवीरस्य - वमद्वितीए देवो जानो ४ ॥
मवाः द्रा सोवि कविलो मुकम्वा ण किंचि जाणति मत्थं वा पोन्थ वा, जोवि उवट्ठाति ण तस्स कोतुं जापति, गरि आसुरिं पष्वा
वेति, तस्स आयारगोयरं ववदिमनि, एवं जाव सोऽवि कालगनो भलोए उववो, ओहिं पउंजति २ बासुरि पासति, तस्स
| चिंता जाता, जहा-मम मीमो ण जाणइ काचे, उवदेमं मे देमिनि मो आगासे पंचवर्म मंडलं करेचा तस्य हितो, म च तत्र | रसाद दर्शयति अव्यक्तप्रभवं व्यक्तं, चतुर्विशतिप्रकारं वान प्रकाशयनि, तनः पम्पति अनानावृत्तस्य तत्रैव प्रलीयते, पश्चात्तत्वष्टितंत्र
संवृत्तं, एवं कृतित्थं जानं । ने कतिलो पढिज्जमिति । इयाणि जहा कोडाकोडिं भमितो जह य तिपि वासुदेवो पस्कवट्ठी तित्य| मरो जातो मिरिती एत पगतं मिरितीवत्तव्ययं गणति
इकायापसु मिरिई चउरामीनियमकोगमि | कोसिओ कोल्लागंमी असीतिमायुं च संसारे ॥३॥२५३॥
एवं सो मिरीयी तातो बंमलोगाओ चइड कोल्लाओ णाम संनिवमो तत्थ कोसिवज्जो भणी जातो, 'तत्य असीति | पुष्वसयसहस्माई परमाउं पालतिना ५ मंग। एपरियट्टितो. एवं चिरं कालं अणुपरियत्तिा घृणाणाम सचिसो, तत्थ पून मित्तो णाम माहणो आयातो, तन्थ रि पुन्धमयमहम्माई, नत्थवि निबिनकाममोगो परिवाओ पदहियो । कालमासे कालं किंचा
फोमाट्टिनीओ, नता चुतो चेइए संनिवेसे पग्गिज्जोजो माहणो जातो, पोPिI " 'माणे मामो भगनुमा रोको दिरे मनिश्से अग्गि
XXXI
पिच