________________
श्री पर्मिदित्ता राया धाडितो, मो राया जातो, जण्णा गेण यद जवा । अण्णदा तं मामयं पेच्छतित रुट्ठो मणति-धर्म सुणेमित्ति, 18/ सम्यग्वादे आवश्यकालाजण्णाण किं फलं, सो भणति- किं धम्म पुच्छास, धम्मं कहेति, पुणोवि पुच्छति, नरमाण पंथं पुच्छसिी, अधम्मफलं सा
कालिकाचूर्णी इति, पुणोवि पुञ्छति, मणति- अमुभाणं कम्माणं उदयं पृच्छसिी, तं परिकहेति, पुणोवि पुच्छति, ताई रुहो मणति-निरया
का चार्यः धावा फलं जण्णस्स, सो रुट्ठो भणति-को पन्चतो?, जथा तुम सनम दिवसे मुणगकुंमीपाके परिवहिसि, को पच्चतो, जथा तुम्म नियुक्ती
सतमे दिवसे सण्णा मुहंमि अनिगमिछहिति, ताहे रुट्ठो मणनि- तुझं का मच्चू, सो मणति-ई मुचिरं काल पध्वज कातुं 11४९६॥ दियलोग गच्छामि, ताहे सहो भणति-रंभह, ते दंडा सम्म निविण्णा, तेहि सोच्चेव राया आवाहितो. एहि जा से एतं बंधि
चा अप्पेमो, सो य पच्छण्णे अच्छति, तम्स दिवसा विस्मरिता, सो सत्तमदिवसे ते रायपहे सोधाविय मणुस्सेहि य रखावेति, एगो य देउलिओ पुष्फकरंडगहस्थगतो पच्चूसे परिमति, सो मण्णाइओ बोसिरिचा पुष्फेहिं ओहाडेति, रामावि सचमे दिवसे पए आसचडगरेण जाति तं समणगं मारेमि, चोल्लितो जाति जाव अण्णेण आसकिसोरेण सह पुप्फेहिं उस्विवित्ता खुरेणं पादो भूमीए आहतो, सण्णा तस्स मुहं अतिगता, तेण णातं जया मच्चमारिज्जामिनि, ताहे दंडाणं अणापुच्छाए णियसिउमारद्धो, ते दंडा जाणति- पूर्ण रहस्सं भिमं जाव पर न जाति ताव पं गेण्डामो, तेहिं गहितो, इतरो राया जातो, तार कुंभीए सुगए छुभित्ता | वारं बई, हेडा अग्गी जालितो, ने ताविज्जता संडखंडेहिं छिदंति, एस समावादो कालगज्जस्स ॥ । समासो-एगो धिज्जाइओ पंडितमाणी सासणं खिमति, सो वादे पतिण्णाए उग्गाहेतूण पराइणिसा पन्चावितो, पच्छा देवता देतस्स उवगतं, दुगुंछ न मुचति, सण्णायगा से उवसंता, अगारी से गेहं ण ण्ड्डेति, कमणं दिक, किह मे बसे होज्जा?, मतो,
ॐॐ