________________
306
वाना
उपसगो:
चूर्णी
श्री विचित्तमल्लपारिणीओ मुगंधचुर्णगरामवरवायषुप्फुत्तरपधिराइमाओ वरचंदणचीच्चताओ उत्तमचरधूवविताओ अघिअमस्मिआवश्यक रीजाओ दश्वकुसुममल्लदामगभंजलिपुडा चंदाणणाओ चंदविलासिणीओ चंडसमणिडालाओ उक्का इत्र उज्जोवेमा
माणीओ विज्जुषणमिरीचिमूरदिपननय अधिकतरमंनिकामाओं सिंगारागारचारुबसाओ संयतगतहसितभणितचिट्ठितविलाससललिवनियुक्ती
४ लावनिपुणजुत्तोपयारकुमलाओ मुंदरबणजहणवयणकरचरणणयणलायभवनबजावणविलासकलियाओं सुरवरवधूओ सिरीसण
वणीतमउलसुकुमालतुल्लफासाओ यवमतकलिकलसवातनिद्धनग्यमउलाओ सीमाओं कंताओ पियदंसणाओ मुसीलायो सिंगाररसु॥३०॥ नुइयाओवि पेच्छिऊष्पाप बर्ण मयभुम्मायजगजीओ, हमारसियमननिय पमनविसयमुहमुच्छिताओ समतिकवा य बालभावं
| मजिसमजरढवयविहिताओं अनिवरमामचाकरूनिवहतमरगजायणकक्कसतरुणावयभावमुवगताओ समावमव्यंगसुंदरंगाओ।
तएणं ताओ सामि अप्पडिम्बस्त्रलायनजोदणमोहग्गअपरिमितगुणसयमहस्मकलितं पहहिं मउपरोह अणुलोमेहि सिंगार-1 एहिं कोलुणिएहि उवसम्गहि उवमग्गाने । तप्पढमताए बहममरमणि भूमिभागं त्रिउन्नति, तत्थ थे अणेगसंभसयमंनिवदंजाब | सिरीए अतीव उपसाभमाणं पेच्छाइरमंडवं तत्थ णं दिवणगीसवादितविहिं उपदति, जाव जुत्ताचचारकलितानो हाऊण | सामिस्स पुरतो समामेव समोमर कति, समामेव पंनीओ बंधति, समामेव ओणमति, समामेव उनमंति, एवं महिता २ संगता २ |थिमिता २ समामेव पमरंति २ समामंत्र आउज्जविहाणाई गण्हंति, गण्डत्ता समामेव पवाईसु पगाईसु पच्चिसु पमुदितपस्कीलितगीतगंघव्यहरिमिनमगा मिरण एगतारं उरेणं मंद कंठण नार तिवह तिसमयरपकर तिगुंजावकं कुहरोवगूढं सुरवीअणप्रतिवरचारुरूवं गज्ज पज्ज कत्थं गेयं पदबद्धं पायपद्धं उक्खित्तपयतमंदरोईदयावसाणं सत्सरसमण्णागयं अट्ठरससंपउस एक्कार
SPECISHERS
॥३०॥