________________
उपोदवान
सालंकार छद्दोस विप्पमुक्कं अट्ठगुणोववेन रसं तित्थाणकरणसुद्धं सक्कतिदीहरकुंतवमततीतलताललवहगहसुसंपउत्तं मधुरं समं मावश्यक
सललित मोहरं मउपरिभितपदमनारं दिलं गट्टं सज गेयं पगीता यात्रि होत्था। किंतं उद्मनाणं संखाण मेंगाणं मंखियाणं खरमुहीणं पेयाणं पिरिपिरियाण, आहर्मताणं पणवाणं पडहाण, अप्फालिन्ज
देवीकता ताण मेमाणं होरंभाणं, नालिज्जताण भरीण सल्लरीणं इंदुमीण, आलिप्पताण मुरवाणं मुलिंगाणं, उत्तालिज्जताणं गंदीमुर्तिगाणं,
उपसर्गाः | आलिंगगाणं पुत्तुयाणं गोमुहाण महलाणं, मुच्छिन्तीणं वीणाणं विवच्चीणं बलुक्कीणं फंदिज्जनीण भामरीण छन्मामरीण, परि॥३०॥ | वायाणीणं सारिज्जतीणं पचीमगाणं मुघोमाण दिघोमाणं कुट्टिज्जताणं महतीणं कच्छमीण चित्रवीणाण, आमोडिज्जताणं आमो
डगार्ण अंकाणं णउलाणं, लिपनाणं तुनकाणं तुंबवीणाणं, अन्छिज्जताणं मुकुदाणं दुइक्कीणं विखाणं, वाइजताणं करडाणं डिहिमकाणं किणिकाणं कडंबाणं, उत्तालिज्जताण दहरिकाणं कुब्बराणं कलासिकाणं, आतालिज्जंताणं तालाणं तोलाणं कंसतालाणं, हिज्जतीणं रिकिसिकाणं लनिकाणं मकरिकाणं सुसुमारिताणं, फुमिज्जताणं वसाणं वालाणं वेलूर्ण परिलीणं पञ्चगाणं, एत्रमा-१६ दियाणं एगूणपत्राणं आउज्जविहाणाणं पवाइज्जताणं । तरणं से दिवे गीते दिल्वे वादिते दिव्चे जहे एवं अन्भुते सिंगारे ओराले मणुओं मणहरे ओम्मिज्जालामालाभूने कहक्कहभूते दिवे देवरमणे पवसे यावि होत्था । 1 तए ण ताओ देवीओ सामिम्स तप्पढमयाए सोत्थियसिरिवच्छणंदियावत्तबद्धमाणगभदासणकलसमच्छदप्पणमंगलपविमत्ति-12 दाणाम दिवं गविधि उवदसेनि, एवं दिव्य देविति जाव बत्तीसतिविद महविह उवदसैति, सामीवि समदरसी । जाहे ण सक्का