________________
चूर्णी
भी ताहे अवितिला कामाण मेथुणसंपगिद्धा य माहभरिया परिक्क काऊण पनेयं २ मधुदिप सिंगारएहि य कलुणहि य उवमआवश्यकग्गेहि उवमग्गउं पवना याविन्या।।
IHI कृता
I उपमाः उपोदवान
* उरि सामिस्म मललितं णाणाविहचुण्डावासमय दिवं घाणमणणिन्दुतिकरि मुव्वोउयकुसुमबुद्धिं पर्मुचमाणीओ णाणामणिनियुक्ती
कणगरयणघटियणिधुरमेहलाग्वेण य दिसाओ परयंतीओ वयणमिणं ति मासकलुमा-मामि होल वसुल गाल गाह दनिन पिय कं. त रमण निग्षिण निन्थक्क च्छिन्न निक्किव अकनण्णुय मिढिलमात्र लुक्ख देव सब्बजीवरक्खग ण जुजामि अम्हे अणाहा अवयक्खितुं, तुम चलणओशयकारिया गुणसंकर! अम्ह तुम्हे विहूणा ण समन्था जीवितुं खणपि, किंवा तुज्क्ष इमेण गुणसमुदएण?, एवंविहस्स इमं च विगतघणविमलमसिमंडलोबम माग्यणवकमलकुमुदविमकुलदलनिकरसरिसणयणवयणपिवासागता ण सद्धामो | पेच्छिउँ जे, अवलोए ना इनो अम्हे णाह! जा ते पेड़ामो वयणकमलं गयणुस्सवमच्छई जगस्स, एवं सप्पणयमधुराई पुणो कलुणगाणि वयणाणि जंपमाणी ओमानमउवगोचाई विवायलिसिसाणिय विहसितसकडक्खदिट्ठणिस्ससितमणितउबललिनललितधियगमणपणयखिज्जियपमादिताणि य परमाणीओवि जाहे न सक्का लाहे जामेव दिस पाउन्भूया जाब पडिगता । एवं अगाई अणुलोमा दसति । पन्छा भणनि-तुट्ठामि तुज्य महरिसि! बरेहि, किं देमि !, सम्ग वा समरीरं मि मोरख वा पाबेमि?, तित्रिवि लोए तुम पाएमु पाडेमि ! तिण्ह बा लोगाण तुम सामि करमि ?, एवं
उवहतमतिविनाणोताहे वीरं पसाउं। ओहीए निजमायतिमायति छज्जीवहितमेच ॥४-४९।२०६।।
PAUSA
|EO