________________
Rek
श्री आवश्यक
चूर्णी
||२६७॥
तुमं जाता कासवगत्तमिणं तुझं जाता । उदितोदिनणातकुलणमतलमियकसिद्धत्यजच्चखत्तियसुते सि णं तुझं जाता ! बालिए गोतजच्चखत्तियाणिए तिमलाए अन्तर सि तुमं जाया ! जच्चखनिए सिणं तुमं जाता ! बहुपुरिसषिहसनिम्मलजस कित्तिवत्तउपोषात ४ संजलपणानकुलवरवडेसर सिणं तुमं जाता ! गन्ममुकुमाले सि णं तुमं जाता! अभिनिष्वजोवणे सि तुमं जाया ! अभिनिब्दनिर्युक्तौ दलायचे मि तुमं जाया ! अप्पाडरूवरूपलावजोव्वणगुणे मिणं तुमं जाता ! अहियसस्सिरीपूर्ण तुमं जाया ! अहियपेच्छणिज्जे सिणं तुझं जाना ! अहियपीहणिज्जे मिणं तुमं जाना ! अहियपत्थणिज्जे मिणं तुमं जाता ! अहियजमिनिविट्टमतिदित्राणे सिणं तुमं जाता ! देविंदणदिपहित किमी सिणं तुमं जाता, सुहोमिएम णं तुर्म जागा ! एत्थ य तिर्ध्व बँकमियध्वं गरुगं आलम्बेयच्वं अनिवार महस्वयं चरियच्त्रं तं घडियब्वं जाया ! जतितव्वं जाता ! परकमेयव्यं जाता, अस्सि च मे जडे णो पाए यव्यंतिकट्टु दिवद्वणप्पड़े सयणवग्गे सामि वंदति णमंसति अभिनंदति अमित्युणति, थुणेता एमंते जवकमति, सेसाजवि आनंदसुपातो । तए गं सामी एवमेतमिति वयासी २ ता सयमेव पंचमुट्ठिय लोयं करेति, तते नं से सके देविंदे देवराया सामिस्स केसे हंसलक्खणेणं पडसाडणं परिच्छति, पडिच्छित्ता अणुजाणतु मे भगवंतिकट्टु खीरोदगसम्मुद्दे साहरति, ततेनं सामी णमो सिद्धाणंतिकट्टु मामाइयं चरितं पडिबज्जति, तंसमर्थ च णं देवाण मनुस्साण य निग्पोसे तुरियगणगीतवादितानियोसे यसकवगणसंदेसेणं खिप्पामेव निलुके यावि होस्था, ताहे करेमि सामाइयं सम्बं सावन्जं जोगं पञ्चस्वामि जाव वोसिरामिति, मदंतचि न ममति जीवमिति, जंसमयं दर्ज सामी सामाइवं पडिवज्जति तंसमर्थ च णं तामिस्त मनुस्म्यातो उत्तरिए मनष
श्रीवीरस्य दीक्षामहः
(२६७॥
265