________________
श्री आवश्यक
चूर्णी
उपोद्घात निर्युक्तौ
॥२६६ ॥
परं पदं जिणववदिट्ठेणं सिद्धिमग्गेणं अकडिलेणं हंता परीमहच अभिभविया नामकंटजवसग्मार्थ, धम्मे ते अविषमत्धुतिकट्टु अभित्यति य ।
एवं समये भगवं महावीर विमालीए पिंडीभृतवेलोक्कलच्छिसमुदर त्रयणमालामहस्सेहिं अमिथुव्वमाणे २ वयणमालासइस्मेहिं पेच्छिज्जमाणे २ हिययमालामहम्मेहिं उनंदिज्जमाणे २ मणोरहमालासहस्मेहिं विच्छिप्पमाणे २ कंतिरूवगुणेहिं पत्थिऊजमाणे २ अंगुलिमालामहम्मेहिं दाइज्जमाणे २ दाहिणहत्येणं णरणारिदेवदेविसहस्ताणं अंजनिमालासहस्साई पडिच्छमाणे २ भवणपतिसहस्साई अइच्छमाणं २ नानलतालतु डितगीनवादितरत्रेणं मधुरेण य मणहरेणं जयसघोसमीसिएणं मंजुमंजुणा घोसेणं अपडिबुज्झमाणे २ कंदग्दगिवेवरकुहरगिरिवरयामउद्द्वाणभवणदेवकुलसिंघाडयतियचउकचच्चर आरामुज्जाणकाणणसमपवपदेसि - याए पडें आयत्रमहम्मसंकुल करते हयहेमियहत्यिगुलगुलाइयरघणघणाइतसदमीसिएण य महता कलकलरवेणं जणम्प मधुरेनं पूरयंते सुगंध वरचुनउब्विदयामरणकविलं गर्म करेंते काळागरुपत्ररकुंदुरुतुरुक धूननिवहेणं जीवलोगमिव वाते समंततो खुमितचकवालं पउरजणवाल घुडासमुदितरितघाइतविउलतोलबोल बहुलं गर्म करेंते कुंडग्गामं मजसंमज्मेणं जेणेव जातसंडवरुज्जाणं जेगेर जसोगवरपायचे तेणव उपागच्छति उवागच्छिता अयोगवरपायनस्स अहे सीयं ठवेति ठवेचा सीयाओ पच्चारुहति पच्चारुहिता सयमेव आभरणालंकारं ओमुयति । तते मा कुलमहतरिया हंसलवणणेण पडमाडएणं आमरणमल्लालंकारं परिच्छति २ हारवा रिघारसिंदुवारच्छिमुतावलिप्यगामाई प्रेम विमुयमाणी २ दमाणी विरूषमाणी जाब ममणे मगवं महाबीरं एवं बयासी नारसिणं
V
श्रीवीरस्य दीक्षामह
| ।। २६६ ।।