________________
खेडरक्सहिं सावगेहिं मारिउमारदा, मणनि-अम्हे ते संजना जे पुव्वं तुमए अमुगत्थ दिवा, तुम्हेवि किल पुष्वदिठगा ते चेव घुपयोगबावश्यक सडगा, तथावि एनिए संजते विणामह, ने मणंति-जे ते पच्वइयगा ते तदा चव सत एव विणड्डा, तुम्मे अण्णे च्चेव चौरा वा
चूर्णी ट्रचारिया वा जाच सत एवं रिणस्मह, को तुम्भ विणासेति ?, तुम्मं चैव सिद्धंनो, जदि पर मामिस्स सिद्धतेणे से चेक तुम्मे तेहि उपायानचेव अम्हेहिं विणामिज्जह, जतो तं घेत्र वस्तु कालादिसामम्गि पप्प पढमसमयकत्रोण वोच्छिज्जति, दुसमयकत्रेण उप्पज्जति, नियुक्तोप्रा एवमादि,रत्थ ते संचुद्धा मणंति-इच्छामो अज्जो सम्म पडिचोदणा,एवमेतं तहत्ति,एवं सेईि संबोहिता मुस्का खामिता पडिवण्णा य।। ॥४२॥
| इदाणं पंचमो-मामिस्स अट्ठावीमाई दो वामसताई सिदि मतस्स तो उप्पष्णो । उल्लुगानाम नदी,तीसे तीरे उल्लुगनीरं नगर, बीए तार खडगथाम, तन्थ महागिरीणं आयरियाणं मीसो घणगुत्तो नाम, तस्सवि मीसो गंगेरो नाम आयरिओ, मो पुब्विमे | तडे उल्लुगतीरे नगरे, आयरिया से अपरिमे तडे, ताहे मो सरदकाले आयरियं बंदलो उच्चलिओ, सो य खल्लीडो, तस्य उल्लुग 3 &ानदी उत्तरंतस्स सा स्खल्ली उण्हेण उज्यति, हंडा य सीतलेण, पाणीएण सीतं, ताहे सो चिंतति जथा-सुत्ते मणितं एगा किरिया &
बेदिज्जति-सीता उसिणा वा, अहे च दो किरियाओ बेदेमि, अतो दोऽवि किरियाओ एगसमएण वेदिज्जति, ताहे आयरियाण | साहति, तेहि मणित-मा अन्जो ! एवं पण्णवेहि, नन्धि एगसमएण दोऽवि किरियाओ वेदिज्जतित्ति, जतो सीतफासस्स ब४ | उसिणफासस्स य जुगर्व संफासा मति, न पूण जुगवं मवेदण, जीवतदुपयोगस्वाभाव्यात् , जथा-दीहसम्फलीमक्सणकाले पंचन अत्याण पंचण्डं च इंदियाणं वाचारो भवेज्जा, ण व जुगर्व संवेदणमिति, जं पुण तहाबि संवेदणकालमदो परिबद्धो नोवलक्खिज्जति
॥४२३॥ रात अतिसुहुमो कालोति, जथा-उप्पलपत्रसववेहे, समयो महुमोत्ति न लक्खिजति । एवं सो अमद्दहतो असम्माषणाए अप्पाण ३५