________________
॥३८३॥
श्री जो अट्ठावयं विलग्गति चेतियाणि य वंदति धगणगोरो मो तेणेव भवग्गहणणं सिज्झति, ताहे सामी तस्स चितं जाणति तावआवश्यक चूर्णां साण य संचोहणयं, एयमविधिरता भविस्यतित्ति दोषि कनाणि, एयस्सवि पञ्चतो, तेऽवि मंत्रुज्झिमतित्ति, सोऽचि सामि आउपोद्घातः ४ पुच्छति अष्ठात्रयं जामित्ति, तन्ध भगवता भणितो चच्च अङ्कावयं चेतियाणं चंदओ, तरणं भगवं हतुट्टो वंदित्ता गतो, तत्थ य निर्युक्तौ अट्ठापदे जणवादं सोऊण तिन्नि नावमा पंचपंचसय परिवार पत्तयं ते अड्डावयं विलम्गामोति तत्थ किलिस्सति, कोडिनो दिनो सेवालो, जो कोडिनो भो चउत्थं २ काउण पच्छा मूलं कंदाणि आहारेति सचिचाणि, सो पढमं मेहलं विलग्गो, दिनो छछट्टणं काऊ परिसडिनपंडुपत्ताणि आहारेनि सो वितियं मेहलं विलग्गो, मेवालो अटुमं काऊण जो सेवालो सयंमतेलओ तं आहारेति, सो ततियं मेहलं विलग्गो, एवं तेजचे नाव किलिस्मेति । भगवं च गोयमं ओरालसरीरं हुतवहत डिततडियतरुणरविकिरणसरिसतेयं एज्जत पेच्छति, ते भयंति-एस किर एत्थ पुलओ समणो विलग्गिड़िति १, जं अम्हे महातवस्मी सुक्खा भुक्खाण तरामो विलग्गितुं भगवं च गोयमे जंघाचारणलद्धीए तंनुलतापुडगंधि णीमाए उप्पयति, जाब ते पलोएंति, एस आगतोत्ति २ एसो असणं गतोति, ताहे ते चिम्हिता जाता पसंसंति, अच्छेति य पलोएंता जदि ओतरति ता एयस्स वर्य सीसा, एवं ते पडिच्छंता अच्छेति, सामीत्रि चेतियाई वंदित्ता उत्तरपुमे दिसीभागे पुढविसिलापट्टए तुयट्टो, अयोगवरपादवस्स अहे तं स्यणि वासाए उबगतो ।। इतो य मकस्म लोयपालो बेसमणी, सोऽवि अड्डापदं चेतियवंदओ एति, सो चेतियाणि बंदिता गोयमसामी बंदति, ताहे सो धम्मं कडेति. भगवं अणगारगुणे परिकहेतुं पवतो, अंताहारा पंताहारा एवं वच्चेति जहा इसम कहाणगे अणगारवचने, बेसमणी चिनेति- एस भगवं एरिसे साधुगुणे वत्रेति, अप्पणी य सा इमा सरीरसुकुमारता, परिसा देवाजव
वित्रस्वाम्यविकारः
॥३८३॥
उटा