________________
वनस्वाम्यधिकारः
उपोद्घात
तुम्भे इह मेढी पमाणं नहा पचनियम्मावि, नाहे गागली कंपिल्लाओ सद्दावेऊण पट्टो बद्धो, अभिमित्तो, राया जायो, तम्म माया आवश्यक
त कपिल्लपुरे णगरे दित्रिया पिढरम्म, नेण ततो सदाचिनो, मी पुण तेसि दो मिवियाओ कारेइ, जाव ते पव्वतिया, सामगिणी चूर्णी
समणोवासिया जाता | तएणं ते समणा होतगा एकारस अंगा अहिज्जिता, ततेणं समणे मगर्व महावीरे चहिता जणश्यविहार
विहरति । तेणं कालेणं २ रागगि णगरं, रायगिहे समोमहो, ताहे सामी पुणो निग्गओ चंप पघावितो, ताहे सालमहासाला नियुक्ती
| सामि आपुच्छनि-अम्हे पिट्ठीपं बच्चामो, जति गाम नाण कोऽपि बुज्झेज्जा, सम्मत्तं वा लमज्जा, सामीवि जाणति जहा ॥३८२॥ | ताणि संयुझीहिनि, ताहे मामिणा गोयममामी मे बितिज्जओ दिन्ना, सामी चंपं गतो, तत्थ समोसरण, गागली पिढरो जमवती
| य निग्गयाणि, भगवं घम्मं कहेति, नाणि धम्म साऊण संविग्गाणि, नाहं गागली भणति-जं पवरं अम्मापियगे आपुच्छामि
जेट्ठपुत्तं च रज्जे ठवेमि, ताणि आपुच्छिताणि भणति-जदि तुम संसारभयुबिग्गो अम्हेवि, ताहे से पुत्तं रज्जे ठावेत्ता अम्मापि| तीहि सह पबतिनो, गोयममामी माणि पेत्तणं चंपे बच्चनि, तेसि सालमहासालाणं पंथं वरचंताणं हरिसो जातो-जाहे (जहा) लममारं उत्तारियाणि, एवं तेमि सुभेणं अज्झवसाणेणं केवलणाणं उप्पन्न, इतरेसिपि चिन्ता जाता जहा अम्हे एतेहि रज्जे ठविताणि | संसारा मोइताणि, एवं चिनेनाणं मुभेण अज्झवसाणेणं तिण्हवि केवलणाणं उप्पन, एवं ताणि उप्पमनाणाणि चंप गयाणि, सामी पयाहिणं करेमाणाणि तिन्य गमिऊण केवलपरिसं पधाविताणि, गोयमसामीवि भगवे वंदिऊण तिक्खुत्तो पादेमु पडिनो उडिनो भणति-कहिं बच्चह ? एह तिन्थकर वंदह, नाहे मामी मणति-मा गोयमा ! केवली आसाएहि, ताहे आउट्टो खामेति संवेग च गतो, तत्थ गोयममामिस्स मंका जाता माऽहं ण मिझिज्जामित्ति, एवं च गोयमसामी चिनेति । इतो य देवाण मलाबो बकृति
॥३८२॥