________________
श्री
नयाधिकार
चूर्णी उपोद्घाता
प्पा साहप्पसाहा मुहुमभेदा, उक्तं च-चबहारेणथपत्ती अणप्पितणये अ तुच्छमासाए । मृढणयअगमिएण य कालेण य कालियं
नेयं ॥१॥ जत्यवि होज्ज तत्थवि तिहिं आदिल्लहि नहि, किं कारण तिहिं अहिगारो, किं नयविरहित णो अस्थि ?, उच्यतेआवश्यक
णस्थि णनेहि विहाणं०।। ८-३०॥ ७६१॥ किन परविजंति , उच्यते
मूढणहयं सुतं ॥ ८-३९ ।। ७२२ ॥ जेण तताइयं दवं ण भवति, कई १, जेण णिच्चवादे अनियुकवप्रसंगः, अणिनियती च्चयादे वैफल्यं भवति, नेण ने भवंति य न भवंति य, तेण मूढणतिय जेण य मुज्झति पन्नवनो एतेहिं सबेहिं समांतारे, ताण
सक्कातित्ति मणितं होनि, जदा पुहुन् प्रामि तदा एगंमि अणुतागे चनारिवि परुविज्जाईतया, पुहुसे कते समाणे पत्तयं २ मासि॥३८॥ ज्जति ते अत्या, ततो तु बोन्छिना, चरण ससा तिन्निाव ण मासिज्जंति, एवं सेसेसुवि । कदा पुण पुहुत्तं जातं ? केचिरं वा
कालं अपहुचं आमि' जार अज्जवइरा ताव अपुहुतं आसि, तेसि आग्तो पुहुत्तं जातं, जहा-इम कालियं, इमो धम्मो, इम:
गणित में दवियं को पुण अज्जबहगे जाम अपुनमामि जेणय कारणेण पुहुसं कतमिति इच्छामि तेसि अज्जवतिराण उट्ठाoपारियाणिय मातुं, किह पुहुनं जातं ?।।
तुंपवणमंनिवेमा० ॥ ८-५१७६४ ॥ पुग्यभवे सकस देवरको समणस्स सामाणिओ आसि, इतो य वद्धमाणमामी तेणं कालेणं नेण समएणं पिडिपाणाम णगरी, तत्थ सालो राया, महामालो जुवराया, तेसिं सालमहासालाणं भगिणी जसवती,
तीसे पीढरो भत्तागे. जमवतीए अनओ पिढरपुत्तो गागली णाम कमारो, सामी समोसढो मुभूमिमागे, सालो निग्गतो, धर्म PK सोच्या जं नवरं महामाल रज्जे ठावेमि, मो अतिगतो, नेण आपुच्छितो महासालोऽपि मणति-अहंपि संसारमतुम्बिग्गो जहा
RAKAR
||३८१॥