________________
नमस्कार व्याख्यायां
||५६६ ॥
एत्थवि ता मे होलं वाएहि ||१|| एवं णाऊणं रयणाई मन्गिऊणं गोड्डाभाराणि सालीणं मरियाणि रयणाई गद्दमियादणि पुच्छितो छिष्णाणि २ जायंति, आसा एगदिवसजाता मम्मिता, एगदिवसियं णवणीतं मग्गितं । एस परिणामिता श्राणकस्स बुद्धी |
धूलभरस्म सामिस्स परिणामिता, पितुमि मरते कुमारो भण्णति-अमन्चो होहिति, सो असोगवणियाए चिंतेति केरिसा मोमा वाउलाणंति, ताहे पञ्चतो, गया मगति-पेच्छह, मा कवडेणं गणियाघरं जाएज्जा, तिस्स सुणगमडगो वावण्णो णासं न विकणेति, पडिलेहेता रण्णा भणितं विरतभोगोत्ति, मिरिओ ठाविओ ।
णासिकणगरं, दो वाणियओ, सुंदरी मे भज्जा, सुंदरीषदों से नामं जातं, तस्स माता पुव्यपव्यइतो, सो सुणेति जथा तीए अज्झोननो, पाहुणओ आगतो, पडिलाभितो, भाणं तेण गाहितं, एहि एत्थ विसज्जेहितित्ति उज्जाणे णीतो, सो भोगगिद्धो णगरं जाहितित्ति अधिगतंरणं उप्पलांभेमि, सोय वेडब्बियलद्धी, मकडिं दरिसेचा पुच्छति का सुंदरित्ति, सुंदरी, पच्छा विज्जाधरीए तुल्ला, पच्छा देवी, देवी अनिसुंदरत्ति, पुच्छितो भणति कई एसा लग्मतित्ति?, धम्मेणति पव्वइतो । साधुस्स पारिणामिका । वह रसामिस्स परिणामिया, माता णाणुवनिया, मा संघो अवमाणिहितिचि, पुणो देवेहिं उज्जेणीए वेउब्वियलद्धी दिना, | पाडलिपुचे मा परिभविहित्ति बेउल्वियं कथं, पुरियाए पत्रयणभावणा मा होहितिति सव्वं कहियव्वं ॥
चलणाहणणे, राया तरुणेहिं बुग्गाहिज्जति, जथा थेरा कुमारा व अवणिज्जंतुत्ति, सो देसि मतिपरिक्क्षणणिमित्तं मणतिजो रायं सीसे पाएण आहणति तस्म को दंडो १, तरुणा भणति-तिलतिलं छिंदियव्यओ, थेरा पुच्छिया, चिंतेमोति ओसरिया,
556
परिणाम
की बुद्धिः
॥५६६॥