________________
नमस्कार व्याख्यायां
१५८६ ।।
इदाणि उवज्झाओ जथा अरिहो नहा, त्रित्थरेणं मण्णति तमुपेत्य शिष्टा अधीयन्त इत्युपाध्यायः सो चउत्रिहो, नामडवणाओ गताओ, दव्बउवज्झाओं दव्यभूतो जहा लोहया अण्णतिस्थिया य उवज्झाया, णिण्डगादी वा भावे वा वारसंगां० ।। ९-११५ ।। ।। १००१ || बारसंगो आयारादि जिणक्यातो- तिन्थकरभामितो मज्झातो. सुतं कहितो बुधैः, बुधा- गणधरादी, तं उवदिशति समीत्थं, ने उवज्झायति जम्हा तेण उवज्झाया चुच्चेति । उत्ति उवओगकरणे० ॥ ९-११६ ।। १००२ ॥ उवति उपयोगकरण झायति प्राणस्स पिसे, उपउतो शायतित्ति, एतेण कारणेण उवज्झातो उ एसो अष्णोऽवि पज्जाओ । अहवा एवं निरुत्तं उत्ति उपयोगकरणे वत्तिय पात्रपरिवज्जणे होनि। झति य झाणस्स कते ओत्ति य ओकणा कम्मा ॥ १ ॥ १००३ ।। उचआंगपुच्वर्ग पात्रपरिवज्जणतो झाणाराहणेणं कर्म ओसरेतित्ति उवज्झाओ, एवमादिपर्यायाः उपाध्यायस्य सेसे तहेब ।
दाणिं विन्थरेण साहूणमोकारो भण्णति- 'राघ साथ संसिद्धा' साधयतीति साधुः, सो चतुन्दिहो, णामट्टबणाओ गढ़ाओ, दव्वसाहू घटद्रव्यं साधयतीति एवं पटरहमादीणि, अहचा जो दव्वभूतो बोडिगणिगादी वा दव्वसाहू, भावो मोक्खो तं साधयतीति भावसाहू । तत्थ निरुत्तीगाहा णिव्वाणसाहए० ।। ९-१२४ ।। १०१० ।। आह-अरहंता सिद्ध आयरिया उवज्झाया य गुणाधिया ततो णमोक्कारकरणे अरिहा, समाणे गुणतवे संजमे अधिनयरे वा किं साधूर्ण पणमसि ?, उच्यते तहावि ते वंदनारिहा, जतो अतिशयगुणजुत्ता, तथा च विसय० ।। ९-१२६ ।। १०१२ ।। असहाये० ॥ ९-१२१ ।। १०१३ ॥ फलं तहेव णमोक्कारे | साहणिरुत्त गाहाओ सामायारिविहिष्णू मतिमाचारिया क्ायारा। आयारमा यरंता आयरिया तेण गुरुचंति
चीन
उपाध्याय
साधु नम
स्कारः
॥५८६ ॥
S