________________
EG
आचार्यनमस्कार।
नमस्कार जह सब्बकामगुणिय० ॥ ९-९९ ॥ ९८५ ॥ सबकामगुणितं णाम सव्वामिलासणिवत्तगं, मोपण णाम भुज्जत इति व्याख्यायांभोयण- विसयं संसारोत्ति, तण्हाछुहानिमुखको णाम णिभिलासो णिरुओ य, जहा सो परमाणंदितो अमयतितोच । ५८५॥
इय सबकालनित्ता || २-१०० ॥ ९८६॥ सिद्धत्ति ॥२.१०१ ॥ ९८७ ॥ फलमिदाणिं, जहा अरहंतसु पुत्वं । आयरियाणं संखवेण माणितं जहा ने णमाकागारहा,इदाणिं वित्थरेण भण्णति,आङ् मर्यादाभित्रियोः 'चरिर्गत्यर्थः'मर्यादया चर |
न्तीति आचार्याः, आचारेण वा चग्नीनि आचार्याः, ते चतुचिहा, णामट्ठवणाओ गताओ, द्रव्यभूतो वा द्रव्यनिमित्तं वा द्रव्यमेव दवा दन्वं, आयारबन भन्ननि अनायारवंतं च. नामने प्रात तिणिमलया य एरंडो य, धावणं प्रति हारिहारागो किमिरागो य, मवासणं प्रति कोल्लुगा बहरं न, सिम्वावणं प्रति मदणसलागा वायसादी य, करण प्रति सुवर्ण घंटालाई च, अविरोध प्रति खीरं
सक्करा य, विरोध प्रति नाट दधि य, एवमादि, एत्य गाथा-णामणधावणवासणमिक्खावणसुकरणाविरोधीणि | दब्वाणि जाणि लोए दवाया बियाणेहि ।। १ ।। अहवा दवायरिओ तिविहो- एगमविओ बद्धाउओ अभिमुहणामगोत्तो. एगमविओ जो एगेणं, मवेणं उववज्जिहि, णिचद्भाउओ उ जण आउयं बद्ध, अभिमुहणामगोत्तो जेण पदेसा उच्छदा, अहवा मूलगुणणिवत्तितो उत्तरगुणनिव्वतिओ य, सरीरं मृलगुणा चिनकम्मादि उत्तरगुणो, अहवा जाणओ भविओ वतिरित्तो, मंगुषायगाण समुवायगाणं
नागहत्यिवायगाणं जथामवं आदमो, मावायरिओ दविहो- आगमतो जोबागमतो य, आगमतो तहेव, गोआगमतो दुविहोPालोइओ लोउत्तरो य, लोइतो सिप्पाणि चित्तकम्मादिसन्धाणि बडसेसियादि जो उपदिशति, उत्तरिओ जो पंचविधं णाणादियं |
आयार आपरनि पभासति व अण्णमि, आयरियाण आचरितव्यानि दर्शयनि-एवं गंतवं एवमादि, नेण ते मावापरिया, तेसिं फलं तहेव ॥
SARKARI
९८५॥