________________
आर्य
रचिताः
चूणौँ
नियुक्ती
ति-तुम्मे अज्जरक्खिया', (आम) साधु मागर्य, नो कहिं ठितो सि., वाहि, ताहे आवरिया मणति-बाहिठियाण किंवाइआवश्यक जाही, तुम कि न जाणमि?, नाहे मो भणह-वमाममणेहिं अह भइगुत्तेहिं घेरोहिं मणितो बाहि ठाएज्जासि, ते उपउचा जा
ति-सुंदरं, न निक्कारणे आयरिया भणनि, अच्छह, नाहे अज्झाइउं पवनो, अचिरेण नव पुव्वाणि अधिताणि, दसममाढतो उपोद्घातात
[घेचं, साथ अज्जना भणनि-- अगिया रेवि, गर परिकम्ममेयम्म, ताणि य मुहुमाणि, गाढं गणिते तं मुहुमं, चउवीस जविलिया, सोवि तात्र तं अज्झाइ । 12 इतो य मायापियर मोगेण गहियं, उज्जोयं करिम्मामिनि अंधकारतरं कर्य, ताहे ताणि अप्पाहिनि, फग्मुरविवाओ य पदु
विजओ, डहरओ माया, जह वह नो सन्याणि पब्वयंनि, ताहे मणह-जइ ताणि पव्वयंति तो तुम चव पव्वयाहि, सो पन्चहजो,
अजमातितो य, सो य जवितेस अनीव घोलितो, साथे पुच्छह-दसमस्म पुवस्स किं गया कि सेस, तत्य बिंदुसमुहसरिसव| मंदरोहिं दिहन करेंति, बिंदुमेत्तं गतं समूहो अच्छति, ताहे मो विमायमापनो-कतो मम (मत्ती) एतस्स पार गंतु, ताहे सो जापुच्छतिअहं वच्चामि, एम मम भाता आगना, नाहे भणनि-अज्झाहि ताच, एवं सो निच्चमेव आपुच्छति, तत्य अजवारा उपउत्ता-कि ममातो चेत्र एवं वोच्छिज्जं गतं, ताहे नातं-विसज्जितो पुणो ण एम्सति एसो, आउंच थोषमप्पणो णाऊग विसज्जितो । सोवि | ताव दसपुरं गतो, पब्बावेति मिक्खावेनि य समायगा मध्ये माया पिता य, सोवि ताव विहरति ।
इतो य बहरसामी दक्षिणावहे विहरति, दुम्भिक्वं च जायं बारसवरिसर्ग, सम्बतो समंता छिमा पंथा, निराधारं जातं, ताहे वइरसामी विज्जाए आइडं पिंडं तदिवस आणेति, पच्छा तं सध्वेसि पन्चदगाणं दाएति, एतं वारसबरिसे मोचव्वं, अन्न मिक्स