________________
कावा संठाणंति या एगट्ठा, भनणयामीण देवाणं पल्लगसंठितो ओधी भवति, बाणमंतराणं पुण परहगसंठिो ओही भवति, जोइसिपाणं | आनुगामिआवश्यकता देवाणं मल्लरिसाउनो ओही मवनि, मोहम्मातो आरम्म जान अन्चुतो कप्पो एतेसिं कप्पोषमार्ण देवाणं अद्धमुइंगागारसंठिओ ओही कावायः चूर्णी
भवति, मेवेज्जगदेवाणं पुप्फचगरीमंठितो मपनि, अणुत्तगेवबाइयाणं देवाणं जवणालीसठितो भवनि, तत्थ जवणाली णाम जीए श्रुतज्ञाने
प्रणालीए जवा वाविज्जति सा जवणाली भण्णइनि । परहयदेवाणं ओहिस्स संठाणं भणितं ।। ॥५६॥
इयाणि तिरियमणुयाणं जाग्मिं ओहिम्म मंठाणं तं भण्णति, मो यतिरियमणुओही हयगयादीसंठाणसंठितो पुचि चेव मणितोनि । मंठाणित्ति दारं गतं । इयाणिं आणुगामियनिदारं आगतं, तत्थ आणुगामियं णाम जं तमोहिण्णाणिणं गच्छंनमणुगच्छति तं आणुगामियं भष्णह, तं च दविहं भवति, तंजहा-अंतगयं च मझगयं च, तत्थ जंतं अंतगतं तं तिविहं भवति, तंजहा-पुरओ अंतगतं मग्गतो अंतगयं पासता अंतगर्तति, तत्थ पुरतो अंतगयं णाम तमोहिण्णाणिं पहच्च चविखदियमिव अग्गता दरिमणसामत्यजुर्तति वुत्तं भवति, जन्य जत्थ ओहिणाणी गच्छइ तत्थ तत्थ पुरतो अवडिया रूबावबद्धा अत्था जाणेति पासति य, से त पुरतो अंतगयं । तत्थ मग्गतो अंतगतं णाम मग्गतोति वा पिट्ठउत्ति वा एगट्ठा, जत्थर सो ओहिण्णाणी गच्छति तत्थर संफरिसिया फासिीदयमिव पिडुनो अवद्विता रूवावबद्धा अत्था ओहिणा जाणति पासति, सेतं मम्गतो अंतगयं । पासतो अंतगयं णाम वामतो दाहिणतो वचि वृत्तं भवनि, जत्य जत्थ सो ओहिणाणी गच्छति तत्थ तत्थ सोईदिएणमिव पासतो अवस्थिता स्वावचद्धा | अत्था ओहिणा जाणति पासति य, तं पासतो अंतगतं, सेत अंतगतं ॥ तत्य मज्जगतं णाम जं समततो अत्वम्गाहि तं ममगर्य मणति, रत्थं दिद्रुतो फरिमिंदियं चैव, जहा फरिसिदिएणं समंतओ फरिसिए जीयों अत्थे उवलमति, एवं सोवि ओहिणाणी
CIRCH
SESSASSAGAR
XX